________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्विरूपकोश:ई पवनस्यतुकथ्यते तत्रवायस्यवायेपितत्रादित्वंचदश्यते॥५॥ इतिपुरुषोतमदेवकृतःशब्दभेदात्रकाश:सम्पूर्णः ॥शुभमस्तु || answe - ॥श्रीगणेशायनमः॥ अथापरोद्विरूपकोश धारभ्यते भवेदाषाढआसाढोविषुर्वविशुवंतथा।मातुरूस्वसामातष्वसाकषायोक थिताकशा १शवलंसबलेप्रोक्तंकुशलंकुसलंतथागवाशरोवासरोपि!!! स्यावशिष्ठोपिवशिष्ठकः॥२॥मुषलोमुसलाप्रोक्त सूकरोपिचभू|| करः॥भृगालोपिसगालस्स्याच्छावःसावोपिकीर्तितः॥३॥कोषः। कोशाश्शुगदितमस्तुचापिसताम्मतमाशण्टुम्षपदस्तथारख्यात रशाण्डापित्रिविधीमतः॥४॥भूर स्वरेपिचानित्येविष्वाविश्वात्म ताबुधैः॥किशलयं किसलयंचूलुकंचुलुकंतथा॥५॥अलीस्या दलिरप्येववाल्हीकोनाल्हिकोमतःगण्डीवंगाण्डिवंचवपाण्डू रंपाण्डरस्तथा॥ई।पारावतःपारवतःकवाटचकपाटकम।।अन्य। श्चान्तस्सुखेसौष्भनरवंचनखरंतथा॥ब्राह्मीकोब्राझिकश्चैव वालुकावालिकातथागमथुरामधुराप्रोक्ताकफोणि कफणिस्त // था॥॥हारिमपिचप्रोक्तंसर्षिपोपिचसर्षपः॥धूस्तूरोधूस्तुर बमन्तीकापितथान्तिकागजमदग्निर्जामदग्नि कीलिंजश्वकि लिजकाप्रतिकारस्प्रतीकारोविहारादेखिरूपता॥१॥रजन्यवान भूम्यादै रुप्यमपिदृश्यते।अयोगण्डस्तुयोगण्टोऽप्यपिधानंपि धानकम्॥११॥अवतंसोक्तंसोप्यवहितंबदितंतथाआर्ण्याज्य स्तथाप्रोक्तखएनश्वसुरग्रकः॥१२॥यामातापिचजामाताया यामायापिकीर्तितायोपाजोधातथारख्यातास्ववासन्यांववासि नी॥१३॥कङ्गाकगूर्यबागुश्वद्यागुशिहरुदाहृतासुत्रामापि|| - - SAL - For Private and Personal Use Only