________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
C+CS
मूल
१४॥
॥४॥
णं पप्रच्छ, हे भगवन् ! अनया मम पुत्र्या द्रौपद्याऽर्जुनकंठे क्षिप्तापि वरमाला अन्येषामपि युधिष्ठिरादौपदी
दीनां चतुर्णां भ्रातृणां कंठे कथं पपात ? तत् श्रुत्वा मुनिना प्रोक्तं, हे राजन् . अस्या द्रौपद्याः पूर्वकृतं चरित्रम्
18 कर्मेवाधुनोदयमागतमस्ति, ततस्तस्याः पूर्वभववृत्तांतं यूयं शृणुत ? पूर्व चंपायां पुर्यां सोमदेवसोमभूति४ सोमदत्ताख्यास्त्रयो भ्रातरो द्विजा वसतिस्म. तेषां च क्रमात नागश्रीरतिभूतश्रीर्यज्ञश्रीश्चेति तिस्रः प्रिया
आसन्. तासां मध्यादेकैका वखवारके सर्वदा कुटुंबा) भोजनं निष्पादयंति. अथान्येयुः सा नागश्रीनि| जवारके दिने वयाँ व्यंजनादिपेशला रसवतीं कुर्वाणाऽज्ञानतः कटुतुंबीफलंय रंधयामास. ततस्तरकटुतुंबी 8. फलं विज्ञाय सा दथ्यो, अरे ! अस्य कटुतुंबीफलस्य रंधने निरर्थकं हिंग्वादिबहुद्रव्ययो जातोऽस्ति, ६ तेनैतद्वहिनिःक्षेप्तुं मे मनो न मन्यते. इति ध्यायंती सा नागश्रीरन्यया रसवत्या निजकुटुंबं भोजयाहै मास. इतश्च श्रीधर्मघोषाभिधाः सूरयस्तत्र नगरे समाययुः. तेषां शिष्यो धर्मरुचिनामा मुनिर्मासक्षपण& पारणे दैवयोगेन भिक्षाग्रहणार्थं तस्या नागश्रियो गृहे समायातः. तदा स्वभावत एव जैनमुनिद्विष्टया
तया नागश्रिया तस्मै मुनये तस्य कटुतुंबीफलस्य भिक्षा दत्ता. अथ स धर्मरुचिर्मुनिस्तत्कटुतुंबीफलस्य
For Private and Personal Use Only