________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 3२४ ]
ધ્યાનદીપિકા આનેયી ધારણું ततोऽसौ निश्चलाभ्यासात् कमलं नाभिमंडले । स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् ॥ १४२ ॥ प्रतिपत्रसमासीनस्वरमालाविराजितम् । कर्णिकायां महामंत्रं विस्फुरन्तं विचिंतयेत् ॥१४३।। रेफरुद्धं कलाबिंदुलोछितशून्यमक्षरम् । लसद्धिदुछटाकोटीकांतिव्याप्तहरिन्मुखम् ॥१४४॥ (अहं) तस्य रेफाद्विनिर्यान्ती शनैधूमशिखां स्मरेत् । स्फुलिंगसंतति पश्चात् ज्वालालीं तदनंतरम् ॥१४५।। तेन ज्वालाकलापेन वर्धमानेन संततम् । दहत्यविरतं धीरः पुंडरीकं हृदि स्थितम् ॥१४॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामंत्रध्यानोत्थ प्रबलानलः ॥१४७॥ ततो देहाबहिर्ध्यायेत् त्रिकोणं वह्निमंडलम् । ज्वलत्स्वस्तिकसंयुक्तं वह्निबीजसमन्वितम् ॥१४८॥ देहं पद्म च मंत्राचिरंतर्वह्निपुरं बहिः । कृत्वाशु भस्मसाच्छाम्येत्स्यादायीति धारणा ॥१४९।।
પાર્થિવી ધારણાને નિશ્ચલ અભ્યાસ થવા પછી ધ્યાન કરનારાએ એક સુંદર કમલ ઊંચા સોળ પત્રોવાળું નાભિમંડળમાં ચિંતવવું. દરેક પત્ર ઉપર બેઠેલી સ્વરની માલાથી
For Private And Personal Use Only