SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Ma n Aradhana Kendra www.kobatirth.org Acharya Shri Kaila l i Gyanmandir उपक्रमः श्रीदे० चैत्यश्रीधर्म संघाचार विधौ ॥ २ ॥ नुभवादिसकलसामग्रामसतरणप्रवणप्रवहणसधर्मसद्धर्मविधानलकाददशनिदर्शनदुष्पापां ) mammUHREPARATOPemunMRUMENTRIAN इह हि दुरन्तानंतचतुरंतासारविसारिसंसारापारपारावारे निमजता भव्यजन्तुना जिनप्रवचनप्रतीतचोल्लकादिदशनिदर्शनदुष्पापां कथमपि प्रशस्तसमस्तमनुजजन्मादिसामग्रीमवाप्य भवजलधिसमुत्तरणप्रवणप्रवहणसधर्मसद्धर्मविधाने प्रयत्नो विधेयः, यदवादि"भवकोटीदुष्पापामवाप्य नृभवादिसकलसामग्रीम् । भवजलधियानपात्रे धर्मे यत्नः सदा कार्यः॥१॥" तत्रापि विशेषतः परोपकारकरणे प्रवर्तितव्यं, तस्यैवान्वयव्यतिरेकाभ्यामपि पुण्यबंधनिबंधनत्वात् , उक्तं च" संक्षेपात् कथ्यते धर्मों, जना! किं विस्तरेण वः । परोपकारः पुण्याय, पापाय परपीडनम् ॥१॥" सचोपकारो द्वेधा-द्रव्यतो भावतश्व, तत्र द्रव्योपकारो भोजनशयनाच्छादनप्रदानादिलक्षणः, स चाल्पीयाननात्यंतिकश्च, ऐहिकार्थस्यापि साधने नैकांतेन साधीयानिति, भावोपकारस्त्वध्यापनश्रावणादिस्वरूपो गरीयान् आत्यंतिक उभयलोकसुखावहश्चेत्यतो भावोपकार एव यतितव्यं, स च परमार्थतः पारमेश्वरप्रवचनवचनोपदेश एव, तस्यैव भवशतोपचितदुःखलक्षक्षयक्षमत्वात् , आह च"नोपकारो जगत्यस्मिंस्तादृशो विद्यते कचित् । यादृशी दुःखविच्छेदाद्देहिनां धर्मदेशना ॥३॥" स चोपदेशो यद्यपि उपदेष्टव्यभेदादनेकविधः तथापि चैत्यवंदनादिविषयः संघस्याचारविधिरेव प्रथमत उपदेश्यः, तस्यैवाहर्निशमवश्यानुष्ठेयतया प्रतिदिनक्रियत्वेनानुसमयोपयोगित्वात् , तथा च महानिशीथसप्तमाध्ययनसूत्रं-"से भयवं! किं तं पइदिणकिरियं ?, पइदिणकिरियं गोयमा! जणं अणुसमयं अहनिसं पाणोवरमं जाव अणुढेयवाणि संखिजाणि आवस्सगाणि, से भयवं! कयरे ते आवस्सगे?, गोयमा! चिइवंदणादओ" इत्याद्यागमाद् विनिश्चित्य बहुविस्तरातिगंभीरपूर्वभाष्यचूादिग्रंथोकप्रतिदिनावश्यकृत्यचैत्यवंदनाद्याचारविधिस्वरूपावगमविधिनिर्णयासमर्थान् दुषमादोषादयंतं तथाविधायुर्मेधादिबलसामग्रीविकला For Private And Personal PAHIRAINIK
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy