________________
Shri Man Aradhana Kendra
www.kobatirth.org
इओ य-मह निव्वाणनिसाए गोयम ! पालयनिवो अवंतीए । होही पाडलियपहू सो असुअउदाइनिवमरणे ॥ ७० ॥ पालइरजं सट्ठी पणपण्णसयं नवण्ह नंदाणं । नवमोरीणऽसयं तीस वरिस समित्तस्स || ७१ ॥ बलमित्तभाणुमित्ताण सट्ठी नरवाहणस्स चालीसा । तेर निवगद्दभिल्लो कालय आणीयसग चउरो ।। ७२ ।। सुन्नमुणिवेयजुत्ता जिणकाला विक्कमो वरिस सट्ठी । धम्माइच्चो | चत्ता भाइल सगवीस नाहडे अट्ठ ||७३|| तह धुंधुमार तीसा लहुविकमाइच बारसय वरिसे । दस बुद्धमित्त अंधो हैहयवंसी असी भोओ ||७४ || इत्यादि । पृ. १२१
श्रीदे० चैत्य०श्री
धर्म० संघा चारविधौ ॥ ९३ ॥
Acharya Shri Kailashri Gyanmandir
साधुः श्रावको वा चैत्यगृहादावेकांते प्रयतः परित्यक्तान्यकर्त्तव्यः सकलसच्चानपायिनीं भुवं निरीक्ष्य परमगुरुप्रणीतेन विधिना त्रिः प्रमृज्य च क्षितितलनिहितजानुयुगलः करकमलसत्यापित योगमुद्रं प्रणिपातदंडकं पठतीति पृ. १३३
अरिहंतचेइआणमित्यादिदंडकपाठेन जिनबिंबादिस्तवनं जिनमुद्रया, इयं च पादाश्रिता, दंडकानामपि स्तवरूपत्वात्, मुद्राऽप्यत्र संगतैव सा च हस्ताश्रिता, अत उभयोरप्यनयोर्वदने प्रयोगः। पू. १३४
For Private And Personal
योग
तं प्राज्यराज्यकमला कमलीकरोति, तस्मै सदा स्पृहयति त्रिदशासुरश्रीः । तस्येन्दुकाश कुसुमोज्ज्वल पुण्यराशेरद्वैतसौख्यपदवी न दवीयसी स्यात् ||६|| ( प्रत्यन्तरे- पंचांगभंगमतिरंगभरं नमेयो, निःसंगिनं जिनमनंगजितं समंतात् । स स्यादिह त्रि| जगताऽपि सदा नमस्यस्तं प्राज्यराज्यकमला कलयत्यवश्यम् ||१|| दौर्गत्यदुःखतरुखंडमखंडितेन, तस्मै सदा स्पृहयति त्रिदशासुरश्रीः । तस्माद् द्रुतं द्रवति रौद्रदरिद्रमुद्रा, तस्य प्रकर्षपदवी न दवीयसी स्यात् ॥ २ ॥
उपयुक्तस्थानानि
॥ ९३ ॥