SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Man Aradhana Kendra www.kobatirth.org इओ य-मह निव्वाणनिसाए गोयम ! पालयनिवो अवंतीए । होही पाडलियपहू सो असुअउदाइनिवमरणे ॥ ७० ॥ पालइरजं सट्ठी पणपण्णसयं नवण्ह नंदाणं । नवमोरीणऽसयं तीस वरिस समित्तस्स || ७१ ॥ बलमित्तभाणुमित्ताण सट्ठी नरवाहणस्स चालीसा । तेर निवगद्दभिल्लो कालय आणीयसग चउरो ।। ७२ ।। सुन्नमुणिवेयजुत्ता जिणकाला विक्कमो वरिस सट्ठी । धम्माइच्चो | चत्ता भाइल सगवीस नाहडे अट्ठ ||७३|| तह धुंधुमार तीसा लहुविकमाइच बारसय वरिसे । दस बुद्धमित्त अंधो हैहयवंसी असी भोओ ||७४ || इत्यादि । पृ. १२१ श्रीदे० चैत्य०श्री धर्म० संघा चारविधौ ॥ ९३ ॥ Acharya Shri Kailashri Gyanmandir साधुः श्रावको वा चैत्यगृहादावेकांते प्रयतः परित्यक्तान्यकर्त्तव्यः सकलसच्चानपायिनीं भुवं निरीक्ष्य परमगुरुप्रणीतेन विधिना त्रिः प्रमृज्य च क्षितितलनिहितजानुयुगलः करकमलसत्यापित योगमुद्रं प्रणिपातदंडकं पठतीति पृ. १३३ अरिहंतचेइआणमित्यादिदंडकपाठेन जिनबिंबादिस्तवनं जिनमुद्रया, इयं च पादाश्रिता, दंडकानामपि स्तवरूपत्वात्, मुद्राऽप्यत्र संगतैव सा च हस्ताश्रिता, अत उभयोरप्यनयोर्वदने प्रयोगः। पू. १३४ For Private And Personal योग तं प्राज्यराज्यकमला कमलीकरोति, तस्मै सदा स्पृहयति त्रिदशासुरश्रीः । तस्येन्दुकाश कुसुमोज्ज्वल पुण्यराशेरद्वैतसौख्यपदवी न दवीयसी स्यात् ||६|| ( प्रत्यन्तरे- पंचांगभंगमतिरंगभरं नमेयो, निःसंगिनं जिनमनंगजितं समंतात् । स स्यादिह त्रि| जगताऽपि सदा नमस्यस्तं प्राज्यराज्यकमला कलयत्यवश्यम् ||१|| दौर्गत्यदुःखतरुखंडमखंडितेन, तस्मै सदा स्पृहयति त्रिदशासुरश्रीः । तस्माद् द्रुतं द्रवति रौद्रदरिद्रमुद्रा, तस्य प्रकर्षपदवी न दवीयसी स्यात् ॥ २ ॥ उपयुक्तस्थानानि ॥ ९३ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy