________________
Shri Malan Aradhana Kendra
श्रीदे० चैत्य०श्रीवर्म० संघा चारविधौ
।। ६८ ।।
जह चैव उ मुक्खफला बंदर पडिपुच्छड़ पज्जुवामई
| ते चिअ चारण साहू दो सासयजत्ताओ
अप्पेणवि काले केह जे य अइयगाथाए सेहमिह वामपासं
केचिच्चन्या अपि पठंति दंडपंचगथुइजुयलविरहपडिवत्तिकाले
इह ललियवित्थ वित्तीड़
उकोसा तिविहावि निस्सकडमनिस्सकडे
चिह्नर्वदणं तु नेयं
१५६
१७२
१७३
www.kobatirth.org
१७४
१७५
जड़ इत्तिअमित्तं
जं जह सुत्ते भणियं
ता गोयमा ! अप्पडिकंताए
अभिक्खणं काउसग्गकारी
उक्कोस जहन्ना पुण
१७६ सक्कत्थयाइदडंगपंचग
१८० दुब्भिगंधमलस्सावि
१८०
१७९
१८१
दंडगपंचगथुइजुयलउक्कोसुकोसिया य पुण नेया चिइवंदणा तिभेभा
कहं नर्मति ? सिरपंचमेण कारणंति
१८१.
१८१ अन्ने अद्भुवयारं भणति १९८१ एकावि जा समत्था
१८१
पयतेण धूवं दाऊण
For Private And Personal
१८१ जिणबिंबाभावे पुण
१८२
थयथुइमंगलेणं भंते !
१८२
१८२ पंचपयाणं पणतीस
१८२ आग्नेय्यादिविदिग्व्यवस्थितेषु
तस्स य सयलसुक्खहेउ
१८३
१८३
१८२
१८२ | विपमाक्षरपादं वा १८३ पंचपरमिडिमंते
सत पण सत्त सत्त य
Acharya Shri Kailasha
अंतिमचूलाइ तियं
तहेव य तदत्थाणुगमियं
२०९
२०९
२०९
२१०
२१०
२१०
१९६
१९६
२०१ | पूजापि गंधमाल्याधिवासधूपइत्थ नमुत्तिपयं
२०२
२१०
२१०
२११
२११
एयं तुजं पंचमंगलमहासुखंधस्स २११
प्रशस्तवागादीनां दानं वंदणं
२१३
२१३
२१४
sri Gyanmandir
साक्ष्याद्यपादः
॥ ६८ ॥