SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mai Aradhana Kendra www.kobatirth.org Acharya Shri Kailas y i Gyanmandir श्रीदे। देशना संग्रहः चैत्य० श्रीधर्मसंघाचारविधौ ॥५२॥ म्मि । जीवा तिला य पिच्छह पावंति सिणेहपडिबद्धा ॥७२॥ थोवोऽवि जाव नेहो जीवाणं ताव निव्वुई कत्तो ? । नेहक्खयंमि | पावइ पिच्छह पइवोवि निव्याणं ॥७३॥ दूरुज्झियमचाया धम्मविरुद्धं च जणविरुद्धं च । किमकजं जं जीवा न कुणंति सिणेहगहगहिया ? ॥ ७४ ॥ (पुष्प०) पत्र १७१। देवाणुप्पिय ! दुलहं मणुयत्तं लहिय इह पमायं मा । काहिसि जिणवरधम्मे जम्मजरामरणभयहरणे ॥ ११२ ॥ अवियजिणाणं पूअजत्ताए, साहूणं पज्जुवासणे । आवस्सयंमि सज्झाए, उजमेज दिणे दिणे ॥ ११३ ॥ जओ-कदाचिन्नातंकः कुपित इव पश्यत्यभिमुखं, विदूरे दारियं चकितमिव नश्यत्यनुदिनम् । विरक्ता कांतेव त्यजति कुगतिः संगमुदयो, न मुंचत्यभ्यर्ण सुहृदिव जिनार्चा रचयतः ॥११४॥ आरंभाणां निवृत्तिविणसफलता संघवात्सल्यमुच्चैनैर्मल्यं दर्शनस्य प्रणयिजनहित जीर्णचैत्यादिकृत्यम् । तीर्थोन्नत्यप्रभावं जिनवचनकृतिस्तीर्थकृत्कर्मकत्वं, सिद्धेरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि ॥११५॥ तत्त्वांभोजप्रकाशं रचयति रविवन्नेमिवदुःखलक्षं, स्फूर्जकक्षं छिनत्ति प्रकटयति लसद्दीपवन्मोक्षमार्गम् । भव्यानां भक्तिभाजां जनयति धनवत् पापनाशाय शांति, साधूनां पर्युपास्तिर्विघटयति तमःस्तोममिदुप्रभेव ।। ११६ ।। सावा दलयत्यलं प्रथयते सम्यक्प्रसिद्धि परां,नीचैर्गोत्रमधः करोति सुयमच्छिद्रं पिधत्ते क्षणात् । सद्ध्यानं चिनुते निकंतति ततं तृष्णालतामण्डपं,वश्यं सिद्धिसुखं करोति भविनामावश्यकं निर्मितम् ॥११७॥ कालुष्यं कलयाऽपि नो कलयति स्वांतं प्रशांतं भवेत् , विश्वं पाणितले स्थितामलकवत् प्रत्यक्षमेवाखिलम् । आसन्नाऽपि कुवासना न भवति स्वाध्यायमभ्यस्यतः, पुंसः पुंसितमेव दुर्मतिगतिस्थानादिकं सर्वतः ॥ ११८ ।। पत्र १७३-१७४ messmaniamilam தயட்டி மாடிப்படியா பயையா மாக பாய் a ॥५२॥ iIARRHENGALISA For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy