________________
Shri
Ma
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
r
Gyanmandie
प्रभावती
कथा
श्रीदें चैत्यश्रीधर्म० संघाचारविधौ | ॥४५०॥
RANDU
बहुहा मंतीहि केसी बुग्गाहिओ दवावेइ । पसुवालीए विसमीसियं दहिं तस्स वरमुणिणो ॥९७।। तं हरिय विसं जपइ देवया मा | गहेसु मुणिपवर !। सविसं दहिमित्थ जओ तयणु तयं चयइ रायरिसी॥९८॥ अह वडइ से रोगो गिण्डइस दहि विसं हरइ अमरी। वारतिगं तुरियाए वेलाए से पमत्ताए ॥९९।। भुंजिय सविसं दहियं काउं आराहणं समयविहिणा। उप्पनविमलनाणो उदायणमुणी सिवं पत्तो ॥१००॥ पुण तत्थ देवया सा पत्ता पिच्छिवि मुणिं तहाभूयं । रुट्ठा वीयभयपुरं सम्बतो पिहइ पंसूहि ॥१०१॥ सिज्जायर कुलालं उदायणनिवस्स नेउ सिणवल्लिं । कुंभारकडं नयरं तन्नामेणं ठवह तत्थ ।। १०२ ।। इय खामणाइहेउं उदायणनिवस्स कित्तियं चरियं । आसायणाइचाए पभावईए पुणो पगयं ॥१०३॥ श्रुत्वेति लोका विलसद्विवेकाः!, प्रभावतीवृत्तमिदं पवित्रम् । आशातनां संसृतिभाववल्लीप्रावृट्समा मा कृत जैनचैत्ये ॥१०४ ॥ इति प्रभावतीदेवीकथा ।। इति प्ररूपितं 'दसआसायणचाओ'त्ति चतुर्विंशतितमं द्वारं, तन्निरूपणेन च प्रदर्शितं ‘एवं चिइवंदणाइ ठाणाई, चउवीसदुवारेहिं दुसहस्सा हुंति चउसयरति प्राक् प्रतिज्ञातं सप्रपंचमपि, चैत्यवंदनाकरणविधिक्रमप्रदर्शनार्थमाह
इरि १ नमुकार २ नमुत्थुण ३ अरिहंत ४ थुइ५ लोग सब्व ७ थुई ८ पुक्ख ९।
थुइ १० सिद्धा वेया १२ थुइ १३ ममुत्थु १४ जावंति १५ थय १६ जयवी १७॥६॥ तत्र 'ता गोयमा! अप्पडिकंताए इरियावहियाए न कप्पइ चेव किंचि चिइवंदणसज्झायझाणाइयं काउं फलासायममिकं| खुगाण'मित्यागमप्रामाण्यात् 'इरिय'त्ति प्रथममीर्यापथिकीप्रतिक्रमणं तत्कायोत्सर्गे च चंदेसु निम्मलयरेतियावत् नामस्तवस्य पंचविंशत्युच्छासमानं कृत्वा नमो अरिहंताणंति भणनतः पारयित्वा मुखेन सकलोऽपि चतुर्विंशतिस्तवो भणनीय इति वृद्धाः, ततः
INDIANP
SAINITIANITARIA
1:४५०॥
HISAPANIAN
For Private And Personal