________________
Shrine
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
s uri Gyanmandir
श्रीदे.
देशनासंग्रहः
चैत्यश्रीधर्म०संघान चारविधौ
संसारम्मि असारे असारभृया विसेसओ एसा । लच्छी देहो हो तारुणं जीवियव्यं च ॥२१४॥ जं जलतरंगतरला लच्छी देहो जराइ जजरिओ। नेहो णरयदुहाईवल्लिपल्लवणनवमेहो ॥२१५।। मयकलियकलहकरिकण्णतारतरलं च तारतारुणं । पवणपणच्चियदीवयसिहव्व अइचंचलं जीयं ॥२१६।। गरुएण पुन्नपत्तेण पाविया एस मणुयजम्मतरी । जाव न मिजइ ता भवजलनिहितरणे पतूरेह ॥२१७।। पत्र ८१
कह तं भन्नइ सुक्खं सुचिरेणवि जस्स दुक्खमल्लियइ । जं च मरणावसाणं भवसंसाराणुवंधिं च ? ॥१७।। ता चउगइभवदुहदारुदाहदहणं करेह जिणधम्मं । दुविहंपि ससत्तीए ओसहमिव कम्मरोगाणं ॥ १८ ।। तो मंती तुट्ठमणो गिहत्थधम्म गहेवि | तं बालं । पहु पाएसुं पुण पुण पाडेवि गओ सठाणंमि ॥ १९ ॥ पत्र १११
भवजलहिमि अपारे जम्मणजरमरणनीरपडिपुन्ने । वाहिदुरंतजलयरे कुजोणिसयदुत्तरावते ॥ ५७॥ किण्हाइअसुहलेसाअबालसेवालजालपडिहत्थे । गुरुरायपंकखुत्तो गुत्तो मायालयागहणे ॥ ५८॥ कहकहवि सुपुण्णवसा पावइ पाणी नरत्तबोहित्थं । संमतपइट्ठाणं सुजाइकुलपमुहवरफलयं ॥ ५९॥ संवरकयनिच्छिद्दे सन्नाणगुणे विवेयगुणरुक्खे। संवेयसेयवट्टे निव्वेयानिलजणियवेगे ।।६०॥ सज्झायझाणपोए वाहेसु नियमपुलिंदए तत्थ । सुहभावकत्रधारं भविया ! भवजलहितरणकए ॥६१ ।। जं एस पमायअवायनियरओ रक्खिओ रयणदीवे । नेऊण इमं पूरइ एव महव्ययसुरयणेहिं ॥२॥ तत्थऽथि सव्वसावजविरइसेलो तहिं च सुहछाया। सीलंगसहस्सफला दसविहमुणिधम्मकप्पतरू ॥६३॥ भवजलहितडिसमा केवलित्ति तस्सि गओवरि सिद्धिपुरी (सिद्धी)। अस्थि तहिं ठवइ जीयं नरत्तबोहित्थमिह मुत्तं ॥६४॥ जीइ न जम्मो न जरा न य मरणं नेय छुहपिवासाई। न य रागरोगसोगा
WIDTHRITHAIRadio
%3D
For Private And Personal