________________
Shi
n
Aradhana Kendra
www.kobatirth.org
Acharya Shri
Gyanmandit
भाष्य
श्रीदें चैत्य श्री धर्म० संघाचारविधी ॥ २ ॥
उड्ढाहोतिरिआणं तिदिसाण निरिक्षणं चइजऽहवा । पच्छिमदाहिणवामण जिणमुहन्नत्यदिहिजुओ वन्नतियं वनत्थालंबणमालंबणं तु पडिमाई । जोगजिणमुत्तसुत्तीमुद्दाभेएण मुद्दतियं अन्नुभंतरिअंगुलिकोसागारेहिं दोहिं हत्थेहिं। पिट्टोवरिकुप्परसंठिएहिं तह जोगमुद्दत्ति चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो एसा पुण होइ जिणमुद्दा मुत्तासुत्ती मुद्दा जत्थ समा दोवि गम्भिआ हत्था । ते पुण निलाडदेसे लग्गा अन्ने अलग्गत्ति पंचंगो पणिवाओ थयपाढो होइ जोगमुद्दाए। वंदण जिणमुद्दाए पणिहाणं मुत्तसुत्तीए पणिहाणतिगं चेइअमुणिवंदणपत्थणासरूवं वा । मणवयकाएगत्तं सेसतियत्थो य पयडुत्ति सच्चित्तदव्यमुझणश्मच्चित्तमणुज्झणं२ मणेगत्तं३ । इगसाडिउत्तरासंग४ अंजली सिरसि जिणदिढे ५ इअ पंचविहाभिगमो अहवा मुचंति रायचिण्हाई । खग्गं१ छत्तोरवाणह३ मउडं४ चमरे५ अ पंचमए | वंदति जिणे दाहिणदिसिट्ठिया पुरिस वामदिसि नारी । नवकर जहन्नु सट्टिकर जिट्ट मझुग्गहो सेसो नवकारेण जहन्ना चिइवंदण मज्झ दंडथुइजुअला । पणदंडथुइचउक्कगथयपणिहाणेहिं उक्कोसा अन्ने विति इगेणं सकथएणं जहन्नवंदणया। तदुगतिगेण मज्झा उक्कोसा चउहि पंचहि वा | पणिवाओ पंचंगो दो जाणू करदुगुत्तमंगं च । सुमहत्थनमुक्कारा इग दुग तिग जाव अट्ठसयं | अडसदि६८ अट्ठवीसा२८ नवनउयसयं१९९ च दुसयसगनउया२९७।
For Private And Personal