________________
II Acharya Shri Kal
Shri
M
a h Aradhana Kendra
www.kobatirth.org
u ri Gyanmandir
भाष्यं
श्रीदे. चैत्यश्रीधर्म संघाचारविधौ
श्रीचैत्यवंदनभाष्यमूलम् .
गाथांकापत्रांकः । वंदित्तु वंदणिजे सव्वे चिइवंदणाइसुवियारं । बहु-वित्ति-भास-चुण्णी-सुयाणुसारेण वुच्छामि दहतिग१ अहिगमपणगर दुदिसि३ तिहुग्गह४ तिहा उ वंदणया५। पणिवाय६ नमुकारा७ वन्ना सोलसय सीयाला८ २ २६ इगसीइसयं तु पया९सगनउई संपयाओ १० पण दंडा११॥ बार अहिगार१२चउ वंदणिज१३सरणिज१४ चउह जिणा१५३ , चउरो थुई१६ निमित्तट्ठ१७वार हेऊ१८ असोल आगारा१९ गुणवीस दोस२० उस्सग्गमाण२१ थुत्तं२२ च सगवेला२३४ दसआसायणचाओ२४सव्वे चिइवंदणाइठाणाई । चउवीसदुवारेहिं दुसहस्सा हुंति चउसयरा तिन्नि निसीही तिनि उ पयाहिणार तिन्नि चेव य पणामा३ । तिविहा पूया४ य तहा अवत्थतियभावणं चेव५ ।। तिदिसिनिरिक्खणविरई६ पयभूमिपमजणं च तिखुत्तो। वन्नाइतियं८ मुद्दातियं च ९तिविहं च पणिहाणं१० घर-जिणहर-जिणपूयावावारच्चायओ निसीहितिगं अग्ग-दारे मज्झे तइया चिइवंदणासमए अंजलिबद्धो अद्धोणओ अ पंचंगओ अतिपणामा। सव्वत्थ वा तिवारं सिराइनमणे पणामतियं अंगग्गभावभेया पुप्फाहारत्थुइहिं पूयतिगं । पंचुवयारा अट्ठोवयार सम्बोवयारा वा
१० ६१ भाविज अवत्थतियं पिंडत्थपयत्थरूवरहियत्तं । छउमत्थ केवलितं सिद्धत्तं चेव तस्सत्थो न्हवणञ्चगेहिं छउमत्थवत्थ पडिहारगेहिं केवलियं । पलियंकुस्सग्गेहि य जिणस्स भाविज सिद्धत्तं
१२ ११०
॥१॥
NUMINOPHIRAL
For Private And Personal