________________
Shri
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
b
uri Gyanmandir
श्रीदें. चैत्यश्री
स्तुतयः
धर्म० संघाचारविधौ ॥३९७॥
S
शिवार्थी सेवते ते श्रीपार्श्व! नालीककोमलौ । न क्रमावनिशं नम्रपार्श्व! नालीककोऽमलौ ? ॥२८॥ वरिवस्थति यः श्रीमन्महावीर महोदयम् । सोऽश्नुते जितसंमोहमहावीरं महोदयम् ॥ २९॥ श्रीसीमंधरतीर्थेशं, सादरं नुतनिर्जरम् । योऽज्ञानं भिन्ते भससादरं नुतनिर्जरम् । ३०॥ ये वंदंतेऽहतो भारतैरावतविदेहकान् । प्राप्यते प्रवरोदो, तै रा बत विदेहकान् ।।३१।। सप्ततिशतं जिनानामुत्कृष्टपदवर्तिनाम् । वंदे मनुष्यलोकेऽहमुत्कृष्टपदवर्तिनाम् ॥ ३२॥ श्रीमन्नंदीश्वरद्वीपेऽप्रतिमाः प्रणुताच्युताः। द्विपंचाशति चैत्येषु, प्रतिमाः प्रणुताच्युताः! ॥ ३३ ॥ यद्यात्मनिच्छसि स्थानमकृत्रिममकृत्रिमम् । जैनबिंबव तन्वोमकृत्रिममकृत्रिमम् ॥३४॥ ये जिनेंद्रान्नमस्यन्ति, सांप्रतातीतभाविनः । दुष्कृताते विमुच्यते, सांप्रतातीतभाविनः ॥३५|| परात्मानो जिनेंद्रा यैर्नीयंतेऽमा न संप्रति । पदं यान्ति जगन्माननीयं तेऽमानसं प्रति ॥३६ ।। सोऽस्तु मोक्षाय मे जैनो, नयसंगत आगमः ! अपि यं बुध्यते विद्वानयसंगत आगमः।।३७॥ त्वन्नामाज्ञानभिद्धर्म कीर्तये श्रुतदेवते । यन्न कोऽपि त्वदने स्वकीये श्रुतदेवते ॥३८॥ यक्षांबाद्याः सुराः सर्वे, वैयावृत्यकरा जिने । भद्रं कुर्वन्तु संघाय, वैयावृत्त्यकराजिने ॥ ३९ ॥-अभिवंद्य वंदनीयान् निःशेषान् भक्तितः समासेन । स्वोपज्ञसुषमयमकस्तुतिविषमपदानि विवृणोमि ॥११॥ तत्रादौ सामान्येन जिनानां सिद्धानां च स्तुतिमाह-'जिनं यश' इत्यादि, जिनं जितरागाद्यारं अर्हद्भट्ठारकं सामान्येन पुंडरीकादिसिद्धं वा यशसा प्रपापेन चास्तौ-तिरस्कृतौ पुष्पदंतौशशिभास्करौ येन तं, समं-सश्रीकं,ततस्तं, 'आद्यादिभ्य' इति द्वितीयार्थे तस्, पुष्पदंतं-कुसुमरदनं समंतत-सम्यग् मोहं बनीत । सिद्धार्हत्साधारणां प्राभातिकस्तुतिमाह-'प्रातस्तेऽही'त्यादि,सह मया-श्रिया या सा समा अज!-अजन्मन् ॥ कल्याणकैः स्तौति| 'वंदे देव'मित्यादि,च्युतोत्पत्तिः-गतजन्मा व्रतस्य कं-सुखं तस्य ई-श्रीर्यस्य स व्रतके बला-पुण्या निवृत्तिर्यस्य सः व्रतकश्रिया
ARASHIAPARITAB
॥३९७॥
For Private And Personal