________________
Shri Melee
in Aradhana Kendra
wew.kcbatirth.org
Acharya Shri Kantri Gyanmande
AAAAAA
स्तुतयः
श्रीदे चैत्यश्रीधर्म संघाचारविधी ॥३९६॥
HamIIIANP
A
संभव संभव ! । भगवन् भविकानामभव शंभवसंभव ॥८॥ दुष्कृतं मे मनोहंसमानसस्याभिनंदन !! श्रीसंवरधराधीशमानसस्यामिनंदनः॥९|| अज्ञानतिमिरध्वंसे,सुमते! सुमतेन ते । क्रियते न नमः केनसुमते ! सुमतेन ॥१॥ त्वां नमस्यंति येऽकस्थपद्म पद्मप्रभेश! ते। त्रैलोक्यमनोहारिपद्मपद्मप्रभेशते ॥११॥ सद्भक्या यः सदा स्तौति,सुपार्श्वमपुनर्भवम् । सोऽस्तजातिमृतिर्याति,सुपार्श्वमपुनर्भवम् | | ॥१२॥ सहर्ष ये सभीवंते, मुखं चंद्रप्रभांग ! ते । विदुः सकलसौख्यानां, मुखं चंद्रप्रभांगते ! ॥१३॥ सदा स्वपादसलीनं, सुविधे।।
सुविधेहितम् । येन ते दर्शनं देव !, सुविधे! सुविधेहितम् ॥१४॥ यथा त्वं शीतलस्वामिन् !, सोमः सोममनोहरः। भव्यानां न तथा भाति, सोमः सोममनोहरः ॥१५॥ तं वृणोति स्वयंभूष्णु, श्रेयांसं बहुमा नतः। जिनेशं नौति यो नित्य, श्रेयांसं बहुमानतः ॥१६॥ वाक्यं यस्तव शुश्राव, वासुपूज्य ! सनातनम् । भवे कुर्यातमोदाववाः सुपूज्य ! सनातनम् ॥ १७ ॥ कस्य प्रमोदमन्पत्र, विमलात् परमात्मनः। हृदयं भजते देवाद् , विमलात् परमात्मनः ॥१८॥ दृष्ट्वा त्वाऽनंतजिद् भावपराजितमनो भवम् । भविनां नाथ ! नामैत्यपराजितमनोभवम् ।।१९।। श्रीधर्मेण क्षमारामप्रकृष्टतरवारिणा। सनाथोऽसि तृपावल्लीप्रकृष्टतरवारिणा ॥२०॥ त्वया द्वेधाऽरिवर्गो यत्पदौ श्रीशांति नाथ ! ते। शरणं तद् भवध्वस्तापदी श्रीशांतिनाथ! ते ॥२१॥ वीतरागं स्तुवे कुंथु, जिनं शंभुं स्वयंभुवम् । सरागत्वात् पुनर्नान्यं, जिनं शंभुं स्वयंभुवम् ॥२२॥ विजिग्ये लीलया येन, प्रद्युम्नो भवताऽदरः। भविनां भवनाशाय, | प्रद्युम्नो भवतादरः ॥२३॥ यः स्यात् मल्ले नमल्लेखो, मल्लस्य प्रतिमल्ल! ते । क्रमो मनसि यो देहमल्लस्य प्रतिमल्लते ॥२४॥ विधत्ते सर्वदा यत्ते, समुद्(सुव्रतसमुन्नतिम् । समासादयते स्वामिन् !,समुद्(सु)वतसमुन्नतिम् ॥२५।। दृष्ट्वा समवसृत्यंत मीशं चतुराननम् । पश्येत् कोऽजितखं धीमानमीशं चतुराननम् ॥२६॥ श्रीनेमिनाथमानौमि,समुद्रविजयांगजम् । हेलानिर्जितसंप्राप्तसमद्रविजयांगजम्
(
nushRITAMIBHARASINIRAHISAPallamma NIRUPAINIK RAILER
॥३९६॥
For Private And Personal