________________
Shri
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kal
a uri Gyanmandir
.
श्रीदे०
र्शयति, अनभिमतस्येच्छायोगाभावात् , येषां हि उज्जयंतादिवंदितुमिच्छातिशयस्ते भणंतु नाम उज्जयंतादिगाथाः, नात्र दोषो, । अधिकारं चैत्यश्री- जिनबहुमानतया कर्मक्षयहेतुत्वात् तत्प्रवृत्तेरित्यर्थः, अथ के ते त्रयोऽधिकारा एवं श्रुतपारंपर्येण भण्यते इल्याह-'बीओ' इत्यादि, प्रामाण्यम् धर्म० संघा-|| द्वितीयो 'जे अ अईये' त्यादिरूपः दशमः 'उज्जिते'त्यादिलक्षणः एकादशः 'चत्तारी'त्यादिस्वरूपः, एते त्रयः इत्यर्थः।। अमुमेवार्थ चारविधी भाष्यकृत् स्पष्टयन्नाह॥३९१॥ आवस्सयचुण्णीए जं भणियं सेसया जहिच्छाए। तेणं उर्जिताइवि अहिगारा सुयमया चेव ॥४९॥
आवश्यकचूण्णौ प्रतिक्रमणाध्ययने यद्-यस्माद् भणितमिदं, तद् भणितमेव दर्शयति-सेसया जहिच्छाए,भण्णंतीति प्रकृतं, शेषाः-सिद्धाणं १ जो देवाणवि २ एक्कोऽवीति ३ गाथाभ्यो अन्या गाथा उज्जितसेलेत्यादिका यहच्छया, अयमर्थः-यस्य भावनातिशयतो नेमिनाथादि वंदितुं वांछा वर्तते स भणतु नामैतां गाथां, न दोषः, संवेगादिकारणत्वेन दर्शनविशुद्धिहेतुत्वात् , तस्याश्च मोक्षांगतया कर्त्तव्यत्वात् , मोक्षस्य चाक्षेपेण प्राप्तुपिष्टत्वात् , तदर्थमेव च सकलधर्मानुष्ठानप्रवृत्तेः, यतश्चैवं शेषा गाथा
चूणिकृता भणितास्तेन कारणेनेदं निश्चीयते यदुत पूर्वोक्ता नवाधिकारास्तावत् सूत्रसिद्धा एव,येऽपि चोजंतादयोऽधिकारास्तेऽपि श्रुते-चूादिरूपे श्रुतविवरणे पदेऽपि पदसमुदायोपचारात् मता एव अभिमता एव, अनभिमते सतां प्रवर्त्तयितुं योगाभावाद इच्छायां भणितत्वात् , अन्यथाऽनाप्तत्वप्रसंगात् , अनिषिद्धत्वात् ॥३८॥ आह-उजिताइवित्यत्रादिशब्देन चत्तारीत्येकादश एवा|धिकारोऽनुमीयते क्रमानुविद्धत्वात् न पुनर्द्वितीयः, तस्यान्यत्र पाठाद् , अतः स कथं भण्यते इत्याशंक्याहबीओ सुयत्थयाइइ अत्थओ वण्णिओ तहिं चेव । सक्कथयंते पढिओ पुवायरिएहिं पयडत्थो ॥५०॥
WEL॥३९॥
MilaoMIRAHIMAANTIRE
BANIPRITHORATHITS
INSPATHIMIRIANDEIHARILAL
For Private And Personal