________________
Shri
Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shi
s
uri Gyanmandie
N
श्रीदे.
सुमति
कन्याकथा
चैत्यश्रीधर्म संघाचारविधौ | ॥३७०॥
हिय नियविमाणमि । मुगनिमीलियच्छी पडिया धरणीइ ता सुमई ॥५९|| हा किमिणति ससंभमचंदणसित्ता पुणागयसचित्ता। तो एवं सा सुमई तं निवनिवहं भणइ सुमई ॥६०॥ भो! भो! उत्तमनरवरकुलणहयलविमलपुनिममयंका । निमुणेह नरवरिंदा ! विनाति मज्झ एगमणा ॥ ६१॥ जं जंपियं इमीए महाणुभावाइ सक्कदेवीए । तं जायं पच्चक्खं सव्वं मह जाइसरणेण ॥ ६२ ॥ | ता गिहिस्सं दिक्खं संपइ न रमइ मणं मह भवंमि । अणुजाणावेवि तुमे जमागया मह कए सव्वे ॥६३ । तेऽवि भणंति नरिंदा होउ अविग्धं तुहं सुयणु धम्मे। अम्हेहिं अणुनाया पावेसु मणिच्छियं ठाणं ।। ६४ ॥ तो तुट्ठा बलहरिणो सोउं तीए अणुत्तरं चरियं । दिक्खामहिम परमं कारंति असेसनिवसहिया ॥६५॥ सकस्स अग्गमहिसी उ तहय वेसमणअग्गमहिसीओ। पूर्य करिति तीसे न तारिसे को णु पूइज्जा ? ॥६६॥ कन्नासएहि सत्तहिं समन्निया सुब्वयजपासंमि। निक्खंता खायजसा गिण्हइ दुविहं च सा सिक्खं ॥६७॥ इगतीसं सिद्धगुणा झायंती जिणवरे य सुमरंती। पणविहसज्झायपरा बहुमाणा सा मुणिजणंमि॥६८॥ उल्लसियसिपज्झाणानलदहियअसेसकम्मसंताणा । पडिबोहिय भवियजणे सिद्धासुमई अणंतगुणा ।।६९॥ इति हि सुमतिकन्यावृत्तमाकर्ण्य धन्याः!, श्रुतजिनमुनिसिद्धान् विश्वविश्वप्रसिद्धान् । भवजलनिधिसेतून्मोक्षहेतून् समस्तान् , प्रतिदिनमसपलं वंदितुं धत्त यत्नम् ॥७॥इति सुमतिकन्याकथा।। इत्युक्तं चत्वारो वंदनीया इति त्रयोदशं द्वारं, संप्रति 'सरणिज्जति चतुर्दशं द्वारं गाथाद्वितीयपादाढ़ेंनाहइह सुरा य सरणिज्जत्ति । इहशब्दः पूर्वद्वारे संयोजितोऽपि डमरुकमणिन्यायेनात्रापि संबध्यते, ततश्च इहेति संपूर्णचैत्यवंदनायां क्रियमाणायां सुराश्च मुर्यश्चेति 'पुरुषः स्त्रियेत्येकशेषे सुरास्ते चात्र यक्षांबाप्रभृतयः सम्यग्दृष्टिदेवता ज्ञातव्याः,नत्वहतः,तेषां प्राग्वंद| नीयत्वेनोक्तत्वाद् अनुशासकत्वात् स्मारकत्वाच,एते च किमित्याह-सरणिजत्ति,मरणीयास्तद्गुणानुचिंतनोत्कीर्तनादिनोपबृंहणीयाः,
M
ANIPARAMHITAPAINTHIS
॥३७०॥
For Private And Personal