________________
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri
Gyarmandie
| प्रणिधानेषु वर्णाः गुरवः
श्रीदे वं दणहेउं सपरियरो इत्थ लहु पत्तो ॥२८॥ भनीए मं वंदिय सो एसो कासि नदृविहिमेवं । तं सोउं तुट्ठमणो गोयमसामी नमइ चैत्यश्री- वीरं ॥२९॥ अनोवि बहुअलोओ जाओ जिणवंदणाइपणिहाणो । सठ्ठयरमुज्जयतमो पहवि अन्नत्थ विहरित्था ।।३०।। सत्पणिधर्म० संघा
धानादेवं सुसंपदं दर्दुरस्य विनिशम्य । भो भवत सावधानाः प्रणिधानेऽखिलसुखनिधाने ॥ ३१ ॥ इति दर्दुरांकदेवकथा ।। चारविधौ । ॥३४४॥ अथ प्रणिधानत्रिकवर्णसंख्याख्यापनाय गीतिगाथाप्रथमपादमाह
__ पणिहाणि बावनसयं पणिहाणेति जातावेकत्वं, ततश्च त्रिषु प्रणिधानेषु द्विपंचाशदधिकं शतं वर्णानां भवति, तत्र जावंतीत्यादिके जिनवंदनारूपे प्रणिधाने पंचत्रिंशत् , जावंत केवि इत्यादिके द्वितीये मुनिवंदनालक्षणे त्रिंशत् , जयवीरायेत्यादिगाथाद्वयात्मके तृतीये प्रार्थनाखरूपे त्वेकोनाशीतिः,सर्वमीलिते द्विपंचाशंशतमिति । एषा च चैत्यवंदना गुरुलघुवर्णपरिज्ञानमंतरेण क्रियमाणा न विशुद्धिकारणं स्यात् , आह च-गुरुलघुमेदज्ञानं न विद्यते यस्य सर्वथा चित्ते । स विचक्षणोऽपि रक्षां न वृत्तभेदस्य कर्तुमलम् ॥ १॥ किंच| व्यंजनभेदादर्थभेदोऽर्थभेदे च नाभीष्टसिद्धिः प्रत्युतानर्थप्राप्तिः स्यात् , कुणालकुमारवत् , ततोऽवश्यं गुरुलघुत्वं वर्णानां ज्ञातव्यं, एकस्य च परिज्ञाने द्वितीयं सुखेन परित्रायते, तत्र चाल्पत्वात् गुरुवर्णसंख्यासंख्यापनार्थ गीतिगाथापादत्रयमाह
कमेण सगतिचउवीसतित्तीसा । गुणतीस अट्ठवीसा चउतीसिगतीस बार गुरुवन्ना ।। २९॥
गीतिः,क्रमाद्-यथाक्रम एषु नमस्कारक्षमाक्षमणेर्यापथिकी३ शक्रस्तव४ चैत्यस्तव५ नामस्तव६ श्रुतस्तव७ सिद्धस्तव८ प्रणिधानेषु ९ नवस्थानेषु गुरुवर्णा ज्ञातव्याः इति शेषः, कियंत इत्याह-सप्तश्त्रयः२ चतुर्विंशतिः३ त्रयस्त्रिंशत् ४ एकोनविंशत्
॥३४४॥
For Private And Personal