________________
Shri Ma
श्रीदे० चेत्य०श्रीधर्म० संघा - चारविधौ
॥२४३॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
||१०|| कयअट्टमभतो गहियपोसहों अइतिसाय परिभूओ । धन्ने जलयरजीवे मन्नतो गमिय कहवि निसा ॥ ११ ॥ गोसे सेणियनिवई विन्नविउं विश्च्चिऊण बहु दव्वं । चउदिसि चउवणसंडेहिं मंडिअं करइ सो वाविं ||१२|| सोलसरोगमिभूओ मुको वेज्जेहिं अझाणेण । मरिउं सो दद्दुरओ उप्पन्नो निययवावीए || १३ || धन्नो स नंदसिट्ठी जेण इमा कारिया पत्ररवावी । बहुजणसंतावहरा वणसंडजुया महुरसलिला ||१४|| इअ नरनारिमुहाओ निसमिय सो निययपुवभवनामं। संजायजाइसरणो अणुतावा इय विचिंतेह ||१५|| अहह अहोऽहमभग्गो हा हारियनरभवो अकयपुन्नो । भट्ठो भट्टपहनो निग्गंथाओ पत्रयणाओ ।। १६ ।। तो सयमेव पवजे गिहिधम्ममभिग्गहं च गिण्हेइ । कप्पइ मे जा जीवं छछद्वेण पारेउं ॥ १७ ॥ पारणदिणेवि फासुअउव्वट्टणियाहिं धोणनीरेण । कप्पड़ मह वित्ती खलु सच्चित्त आहारनियमो मे || १८ || अह अम्हे रायगिहे समोसढा सुणिय अम्ह आगमणं । लोअमुद्दा सो तुट्ठो चलिओ मे बंदणनिमित्तं ॥ १९ ॥ इतो वंदणहेउं अम्हाणं सेणिओऽवि नरनाहो । चलिओ भडचडगर चाउरंग सेणाइ परियरिओ ||२०| तस्सेगेण हरणं अकंतो सो उ वामचलणेणं । निग्गयअंतो तुरियं एगंतमवक्कमेऊणं ॥ २१ ॥ अम्हे वंदिय सक्कत्थएण उच्चरित्र पुणवि गिहिधम्मं । जिणवंदणपरिणामा मरिउं अणसणविहाणेणं ।। २२ ।। सोहम्मदेवलोए सुविमाणे ददुरावडंसंमि । नामेण ददुरंको चउपल्लठिई सुरो जाओ ||२३|| असुअं अदिट्ठपुव्वं सुरलच्छि पिच्छिऊण तारिच्छं । अह चिंतिउं पयट्टो अइविम्हियमाणसो एसो ||२४|| किं मने हुआ मए अइउग्गतरं तवं समायरिअं । किं मयलंछणसच्छहमणुचरिअमणुत्तरं सीलं? ||२५|| किं वा दाणं दिनं साहूसु तवनिअमसंयमुज्जुएसु। धणियं सुभावणाए किंच मए भाविओ अप्पा ? ||२६|| इय सुबहु वियप्पिय संममोहिणा मुणिय भणइ हुं लद्धा । वीरजिणवंदणाए पणिहाणेणं इमा रिद्धी || २७ ॥ ता वीरजिणं तिहुअणमामि वंदामि तह नम॑सामि । सो मम
For Private And Personal
Gyanmandir
दर्दुरांक
कथा
॥३४३ ॥