________________
Shri
V
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalah
Gyanmandie
चतुर्विंशतिस्तवः
श्रीदे. चैत्यश्री धर्म०संघाचारविधौ ॥३२४॥
IAHISATIRINA
TUSTAIHINIRAHMINATIONamedias
ऽस्मिन् माता दानादिधर्मपरा जातेति धर्मः१५,शांत्यात्मकत्वात्तत्कर्तृत्वाद्वा शांतिः अस्मिन् गर्भस्थे पूर्वोत्पन्नाशिवस्य शांतिर्जातेति शांतिः १६ को-पृथिव्यां स्थितवानिति निरुक्तात् कुंथुस्तूपं दृष्टवतीति कुंथुः १७ 'सर्वो नाम महासचः, कुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ॥१॥ इत्यरः, गर्भस्थेऽस्मिन् मात्रा सर्वरत्नमयोऽरो दृष्ट इत्यरः १८ परीवहादिमल्लजयान्मल्लिः, आपत्वादिकारः, गर्भस्थेऽस्मिन् मातुः सर्वत्र्तककुसुममालाशयनीये दोहदो देवतया पूरित इति मल्लिः१९ मन्यते जगतस्त्रिकालावस्थामिति मुनिः सुष्टु व्रतान्यस्येति सुत्रतः, मुनिश्चासौ मुत्रतश्चेति मुनिसुव्रतः,गर्भस्थेऽस्मिन् माता मुनिखि सुव्रता | जातेति मुनिसुव्रतः२० परिषहादिनामनानमिः, जन्ममहेऽस्मिन् प्रत्यंतनृपैरवरुद्ध नगरे भगवत्पुण्यशक्तिप्रेरितां प्राकारोपरिस्थितां भगवन्मातरमवलोक्य ते वैरिनृपाः प्रणता इति नमिः २१, तथा च बृहद्भाष्यम्-"मिहिलाए नयरीए विजयनरिंदस्स मंदिरे सोउं । विबुहनिवहेहिं विहियं सुयजममहामहं रम्मं ॥१॥ ईसामच्छरगरुयत्तणेण आगामिपरिभवभयाओ ।रुद्धा पञ्चंतियपत्यिवेहिं तुरियं पुरी मिहिला ॥३॥ पट्ठिय(चंचल)चित्ते लोए विजयन रिदमि वाउलीभूए । मूढमि मंतिवग्गे अइघोरे कोट्टरोहंमि ॥॥ चिंतह वप्पादेवी सुरवइमहियस्स मज्झतणयस्स । मज्झण्हदिणयरस्स व तेयं विसहंति कह रिउणो? ॥ ४ ॥ तम्हा दंसेमि इमं गोसे | सव्वेसि दुट्टराईणं । पणमंति पलायंति य सयराहं जेण सव्वेऽवि ।।५।। मग्गाणुसारिपरिणामियाए बुद्धीए भाविउं एवं । उच्छंगधः । रियबाला सूरुदए सालमारूढा ॥६॥ दट्टण जिणवरिंदं रायाणोमाणमच्छरविउत्ता। पणमंति विणयसारं सेवमभावं पवन्नति ॥७॥ जं पणया वेरिनिवा दंसियमित्चे जिणंमि तेण नमी । इय नाम एगवीसमजिणस्स विहियं विजयरना ॥८॥" अरिष्ठस्य-दुरितस्य नेमिः-चक्रधारेवेत्यरिष्टनेमिः गर्भस्थेऽस्मिन माता महानरिष्ठरत्नमय उत्पतन्नेमिए इत्यरिप्रनेमिः. अकारोऽत्र पश्चिमादिशब्दबत
MMARATHI
॥३२४॥
For Private And Personal