________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandit
श्रीदे. चैत्यश्रीधर्म संघाचारविधौ ॥३२०॥
imamimaraPINITIAHIMAmeen HD
RITAILSIPAINI
१८ पेह१९त्ति चइज दोस उस्सग्गे। लंबुत्तर १. थण २ संजई ३ न दोस समणीण सड़ीणं ॥२॥ ततो 'नमो अरिहंताणंति नामस्तवाभणित्वा पारयति, स्तुतिं च पठति, अत्र भाव्यं-अठुस्सासपमाणा उस्सग्गा सव्व एव कायग्वा । उस्सग्गसमत्तीए नवकारेणं तु
दिसंपत्प| पारिजा ॥१॥ परिमिट्ठिनमुक्कारं सक्कयभासाइ पुण भणइ पुरिसो। चरिमाइमथुइ पढमं पाययभासाइविन इत्थी ।।२।। जइ एगो देइ
दादि सयं अह बहवे ता थुई पढइ एगो। सेसा उस्सग्गठिया सुगंति जा सा परिसमत्ता ॥३॥ विवस्स जस्स पुरओ पारद्धा वंदणा थुई तस्स । चेइयगेहे सामनवंदणे मूलबिम्बस्स ॥४॥ इत्थ य पुरिसथुईए वंदइ देवे चउबिहो संघो। इत्थीथुइए दुविहो समगीओ साविया चेव ॥५॥ (वृ०४९८ तः ५०१) व्याख्यातं वंदनाकायोत्सर्गसूत्रं,एष स्थापनार्हद्वंदनाख्यस्तृतीयोऽधिकारः, द्वितीयो दंडकः। स्तुत्यनंतरं चास्यामेवावसर्पिण्या ये भारते तीर्थकृतोऽभ्वंस्तेषामेवैकक्षेत्रनिवासादिनाऽऽसनतरोपकारित्वेन नामोत्कीर्तनाय चतुविंशतिस्तवं पठति, तत्र प्रथमस्य लाघवार्थ च श्रुतस्तवादेरप्येकयैव गाथया संपदादिप्रमाणमाह
नामथयाइसु संपय पयसम अडवीस सोल वीस कमा।
अदुरुत्त वन दोसह १ दुसयसोलरट्ठ नउयसयं ३ ॥ ३९ ॥ नामस्तवः-चतुर्विंशतिस्तवः आदिशब्दात् श्रुतस्तवसिद्धस्तवग्रहः, एषु दंडकेषु संपदो-विश्रामाः पदसमाः-श्लोकादिचतुर्थभागसमानाः, यावन्ति पदानि तावन्त्य एव संपदा,अष्टाविंशतिर्नामस्तवे एकश्लोकगाथाषद्कमानत्वात् १,पोडश श्रुतस्तवे गाथाद्वयवृत्तद्वयरूपत्वात् २ विंशतिः सिद्धस्तवे गाथापंचकप्रमाणत्वात्३, तत् क्रमात्-यथाक्रम, तथा अद्विरुक्ताः ये एकवेलया गणितास्ते पुनर्न गण्यते इति भावः, वर्णा-अक्षराणि दंडकत्रये क्रमेण भवंति, तत्र द्वे शते षष्ट्यधिके नामस्तवदंडके, सबलोए इत्य-10 | ॥३२०॥
For Private And Personal
MAHARASHTRAINISTRATIHARITMANAPATIHAR NUSIMPARISHMAHILA MAms
Human Ram N