SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Main Aradhana Kendra श्रीदे० चैत्य० श्रीधर्म० संघाचारविधौ ॥३१८॥ www.kobatirth.org Acharya Shri Kaisuri Gyanmandir समन्वितं च सदनुष्ठानं भवतीति श्रद्धादिमानेव चास्याधिकारीति च दर्शितम् संपत्३ । किं सर्वथा कायोत्सर्गों १, नेत्याह- 'अग्रस्थ | ऊस सिएण 'मित्यादि, अन्यत्र व्यापार इति शेषः, कायोत्सर्गं करोमि, कुतः ? - उच्छ सिताद् - ऊर्ध्वश्वासग्रहणात्, पंचम्यर्थे तृतीया, उच्छ्रासादन्यं व्यापारं न करोमीत्यर्थः १ उच्छ्रसितेन तु अभग्रोऽविराधितो भवेत् मम कायोत्सर्ग इति योगः, एवमुत्तरत्रापि योज्यं, निःश्वसितात् - श्वासमोक्षणात् कासितात् २ क्षुतात्४ प्रतीतावेतौ, जृंभावितात्-विवृतवदनस्य प्रबलवातनिर्गमात् ५ उड्डायितात्वातोद्गारितात् ६ वातनिसर्गाद्-अधोनिर्गमात् ७, कासितादिषु च जीवादिरक्षार्थं मुखे हस्तदानादियतना कार्या, 'भमलीए' अकस्माद्देहस्य भ्रमणान्निपतनाद्वा८ 'पित्तमुच्छाएं' पित्तसंक्षोभाद् मूर्च्छा-ईपन्मोहो, भ्रमसहितं चैतन्यमित्यर्थः, पित्तमूर्च्छा तस्याः ९, एतयोः सत्योरुपवेष्टव्यं मा भूत् सहसा पतने संयमात्मविराधनेति, संपत् ४ । 'सुहुमेही' त्यादि, सूक्ष्मेभ्यः - अल्पेभ्यो लक्ष्यालक्ष्येभ्य इत्यर्थः अंगसंचारेभ्यः - रोमोत्कंपादिभ्यः, सूक्ष्मेभ्यः खेलसंचालेभ्यः खेल:- श्लेष्मा तच्चलनेभ्यः, सूक्ष्मेभ्यो दृष्टिसंचारेभ्यो- निमेषादिभ्यः, संपत् ५। एवमाइएही' त्यादि, एवं पूर्वोक्तप्रकारा आकारा आदिर्येषामभ्यादिस्पर्शन पंचेन्द्रियच्छेदन चौरादिसंभ्रमसर्पदशनाद्यन्यापवादानां ते एवमादिकास्तैः, तत्राग्यादिस्पर्शने प्रावरणं गृह्णतोऽन्यतो वा गच्छतोऽपि मार्जारादेः पुरतो गमनेऽग्रतः सरतोऽपि हस्तं वा पुरः कुर्वतोऽपि राजचौरादिसंभ्रमे पलायमानस्यापि अस्थानेऽपि च नमस्कारमुच्चारयतोऽपि सर्पदष्टे आत्मनि परे वा साध्वादी अपूर्णमपि कायोत्सर्गं पारयतोऽपि न भंगः, यदागमः - "अगणीओ छिंदिज व बोहीखोभाइ दीह| डक्को य । आगारेहिं अभग्गो उस्सग्गो एवमाईहिं ॥ | १ ||" किमुक्तं भवति । - एतैरुच्छ सितादिभिराकारैः - छिंडिकाभिरभनः - सर्वथा. अखंडितः अविराधितो - देशतोऽप्यविनाशितः भवेन् मे मम कायोत्सर्गः, संपत् ६ । सर्वोपाधिविशुद्धं धर्मानुष्ठानं निःश्रेयसनिबन्धन For Private And Personal चैत्यस्तव व्याख्या ||३१८||
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy