________________
Shri M
www.kobatirth.org
Gyanmandie
शक्रस्तवव्याख्या
श्रीदे० चैत्यश्रीधर्मसंघाचारविधौ ॥३०३॥
n Aradhana Kendra
Acharya Shri Kailash दाधारस्यापि तद्यपदेशो न दुष्ट आधाराधेययोरभेदोपचारात मंचाः कोशंतीत्यादिव्यपदेशवत् शिवगतिनामधेयं लोकाग्रं स्थानंनिवासं सम्यक् सर्वकर्मोन्मूलनेन, नतु एकेंद्रियादिवत्सकर्मकत्वेऽपि, प्राप्ता-गतास्तेभ्यः 'नमो जिणाणं जियभयाण मिति तृतीय आलापकः सुगम एव, अत्र च भाष्यं-"सत्वन्नूयाइ पढमो वीओ सिवमयलमाइ आलाबो । तइओ नमो जिणाणं जियभयाणंति निद्दिट्ठो॥१॥त्ति, एवं च त्रयस्त्रिंशदालापकप्रमाणोऽयं जीवाभिगमादिसिद्धांतललितविस्तरावृत्याद्यनुसारेण व्याख्यातः, पुनरंते नमस्काराभिधानं मध्यपदेष्वप्यनुवृत्यर्थ, अत्र च स्तुतित्वान्न पौनरुक्त्य, यदागमः-"सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु य न हुंति पुणरुत्तदोसा उ ॥१॥ अनेन च जिनजन्मादिषु शको जिनान् स्तोतीत्ययं शक्रस्तवोऽप्युच्यते, अथ चूर्णिः- "एस भावारिहंतसम्भूयगुणकित्तणंति पढमो अहिगारो, इयाणिं कालत्तयवत्तिदवारिहंतसंथवणंति बीयोऽहिगारो भन्नइ, यद्भाष्यम्-"विसयबहुत्ते किरिया भावुल्लासाउ बहुफला होइ । पणिवायदंडगोवरि भन्नइ तम्हा इमा गाहा॥१॥(३६२)॥जे य अइयासिद्धा जे य भविस्संतीऽणागए काले। संपइ य वट्टमाणा सव्वे तिविहेण वंदामि ॥२॥ ये च अनंता अपि जिनाः अतीताः सिद्धाः-अनंता अतिक्रांतकाले मुक्ताः, ये च अनंता जिना भविष्यति सिद्धा इत्यत्रापि योज्यं अनागामिनि काले, संप्रति वर्तमानाः, इदानीमपि येऽनासादितभावार्हत्पदा वर्तते, छमस्था इत्यर्थः, एतेन छद्मस्थभावनमप्युक्तं, तथा च लघुभाष्यम्-जे य अइयगाहाए बीयहिगारेण दवअरिहंते । पणमामि भावसारं छउमत्थे तिसुवि कालेसु॥शात्ति, तान् | सर्वान् त्रिविधेन-त्रिकरणविशुद्धं वंदे नमामि स्तवीमि च, ननु किं द्रव्याहतो नरकादिगतिगता अपि भावार्हद्वद्वंदनाहाः?, काम, कथमिति चेद् उच्यते-आगमप्राणाण्यात् , तथा चावश्यकचूर्णिष्वपि उक्तं-'उकोसपएणं सत्तरं तित्थयरसयं जहण्णयपएणं
॥३०॥
For Private And Personal