SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्री धर्म० संघा चारविधौ ॥२८१ ॥ Jain Aradhana Kendra www.kobatirth.org विन्नवे घणो । पहू ! केण कम्मणा एअमावयं सुंसुमा पत्ता १ ||२०|| भणइ पहू आसि पुरे खिइप्पइडुंमि जष्णदेवदिओ । पंडिअमाणी निंदइ जिणं च जिणसासणं च बहुं ||२१|| अह तं पबोहखुड्डो असहंतो सुत्थियायरियसीसो । गुरुणा वारिजंतो वि उवडिओ तस्स वाएण ||२२|| जो जेण जिप्पई सो तस्सीसो ठाविउं इय पइन्नं । भण किंचित्ति अखुड्डेण तो खुड्डेणं भणइ इमो ||२३|| नत्थि धुवं सव्वन्नू इति पक्षः, पमाणपंचगअगोयरत्तेण इति हेतुः । जं जं पमाअगिज्झं तं तमस्तं इति व्याप्तिः खपुष्पं व इति दृष्टांतः ||२५|| उबलब्भइ न पमाहिं सव्वन्नू इत्युपनयः, तेण नत्थि नूणं सो इति अवसायः । अथ दोषोद्धारः - एस अदूसो पक्खो लोयविरुद्धाइरहिओ जं || २५ || हेऊवि असिद्धाईरहिओ देसाइअंतरेवि जओ । नत्थि परो सम्बन्नू इति नासिद्ध:, तहऽणेण न सिज्झइ विरुद्धं इति न विरुद्धः ||२६|| तह तस्स नत्थि सत्ता अविय सदा अणुवलब्भमाणस्स इति नानैकांतिकः । सच्चमयच्चिय | वित्थरदिहंतोवणय अवसाया ||२७|| तह नहु पञ्चवक्खेणं उवलब्भइ इत्थ कोइ सव्वन्नू । जं सद्दरूवरसगंधफासरूत्रो न इट्ठो सो ॥२८॥ ता सद्देण न सुब्बइ भंभाइसरुव्व सो उ चक्खहिं । तह रूवव्व न दीसह आसाइजइ नहु रसुव्व ||२९|| गंधव्त्र न जिंघिजर चेहजड़ नेव धूलिफरिसुव्व । इअ पच्चक्खअविसओ अणुमाणेणवि न सो गिज्झो ||३०|| जं हेउभावओ तं नत्थि अ सव्त्रनुसाहगो | हेऊ । धुत्तकयन्नन्नविरुद्धआगमो साहइ न एअं ।। ३१ ।। कह सारिस्सअभावा पहवह उनमावि एयसिद्धिकए। अत्थापत्तीवि न अत्थसाहगा गुण असणओ || ३२ || इअ पंचपमाईओ जिणो अभावप्यमाणविसयगओ । तदभावे किं जिणसासणंति चिल्लय ! पइण्णा मे ||३३|| बुल्लेइ चिल्लओ जन्नदेव ! इह किं तया न सवन्नू । दिट्ठो उय अन्नेहिवि ? जड़ भवया तो नणु सदोसो ||३४|| जं माउविवाहपियामहादि दिट्ठा न ते न ते जाया इति विरुद्धः । तह दूरदेससंठिअगिरिनगराई न किं संति ? || ३५ ॥ इय सवन्नूवि Acharya Shri Kasuri Gyanmandir For Private And Personal चिलातिपुत्रकथा ॥२८१ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy