________________
Shri MAHA n Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandit
श्रीदे. चैत्यश्रीधर्म संघाचारविधी ॥२७२।।
SurAIN TR
AINS
मी वा स्थानात स्वारस्य 'मिच्छा मे दुयो होइ । मेति ।
mainamainamaiINummaNI .
घ्राणचक्षुःश्रोत्रसहिताः पंचेन्द्रियास्तिर्यग्नरामरादयः, विराधनाप्रकारमाह-'अभिहये' त्यादि, अभिमुखमागच्छंतो हताः-पादेन
विक्रम
सेनकथा ताडिताः उत्क्षिप्य क्षिप्ता वा अभिहताः,वर्तिताः-पुंजीकृता धूल्यादिना वा स्थगिता गाढाक्रांता वा श्लेषिता-भूम्यादौ लगिता ईषत् | पिष्टा वा अन्योऽन्यालिंगनं वा कारिताः संघातिता-मिथो गात्रैः पिंडीकृताः पुंजीकृता वा संघट्टिता-मनाक् स्पृष्टाः परितापि
ताः-सर्वतः पीडिता ईषत् कृतपीडा वा क्लामिताः-कृतबहुपीडाः ग्लानि प्रापिता जीवितावशेषाः कृता इत्यर्थः, अपद्राविता| उत्रासिताः कृतमूर्छा वा स्थानात् स्थानान्तरं संक्रामिताः-स्वस्थानात् परस्थानं नीताः, जीविताम्यपरोपिताः मारिता इत्यर्थः, 'तस्स'त्ति अभिहयेत्यादिविराधनाप्रकारस्य 'मिच्छा मे दुक्कडंति मिथ्या मे दुष्कृतं, एतदुष्कृतं मिथ्या-विफलं मे भवत्वित्यर्थः, अस्य चैतन्निरुक्तं-"मित्ति मिउमद्दवत्ते छत्तिय दोसाण छायणे होइ । मेत्ति य मेराइ ठिो दुत्ति दुगुंछामि अप्पाणं ॥१॥ कत्ति | कडं मे पावं डत्तिय डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥ २॥" सम्यगमिथ्यादुष्कृतकर्तुर्विक्रमसेनकुमारस्येव शाम्येत अशुभं कर्म, तत्कथा चैवं
अस्थि सयलामरहियं सुरपुरमिव सुरपुरं जईकलियं । तत्थासि नमिरनरवर चक्को चक्काउहो राया ॥१॥ कमलदलच्छी | लच्छीव नदीणया नम्मया पिया तस्स । विक्कमसेणो पुत्तो सो उण जूएण रमइ सया ॥ २॥ मजपसंगी वेसाइ परिगओ मंसभक्खणपयट्टो । पारिद्धीलुद्धबुद्धी विडंबए परकलत्ताई ॥३॥ मित्तिं काऊण तलवरेण निसि पट्टणं मुसावेइ । गुत्तनरेहिं नाओ वुत्तो एस नरवइणा ॥४॥ तत्तो निडालतडघडियकुडिलफुडमिउडिभासुरमुहेण । रन्ना भणिओ कुमरो रे पाव ! अणज निल्लज ॥५॥ दुजाय मुक्कमजाय मायापिउलोयजणियदुक्खोहो । ओसर ओसर लहु मह दिहिपहाओ महापाव ! ॥६॥ इय तजिओ|||२७२॥
HIMPAINRITERAPHARMATIRITAMARINAMITHAMPHIBIte
ammmmmunita
For Private And Personal