SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Aradhana Kendra www.kobatirth.org Acharya Shri Kailas Gyanmandit श्रीदे. चैत्यश्रीधर्म०संघाचारविधौ ॥२५॥ स्कन्दकमुनिवृत्तं municlimmy CrimmuTIPATI तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ ।। तए णं खंदए अ० २ तेणं उरालेणं ५ सिवेणं ६ धनेणं ७ मंगल्लेणं८ सस्सिरीएणं ९ उदग्गेणं १० उदत्तेणं ११ उत्तमेणं १२ उदारेण १३ महाणुभागेणं १४ तवोकम्मेणं १५ सुक्खे १ लुक्खे २ निम्मंसे ३ अट्ठिचम्मावणद्धे ४ किडिकिडियाभूए ५ किसे ६ धमणिसंतए ७ जाये याविहुत्था, जीवंजीवेणं गच्छइ १ जीवंजीवेणं चिट्ठइ२ भासं | भासित्तावि गलाइ ३ भासं भासमाणे गिलाइ ४ भासं भासिस्सामित्ति गिलायइ य, से जहानामए कट्ठपगडियाइ वा ? पत्तसगडियाइ वार पत्ततिल्लभंगसगडिया इ वा३ एरंडकट्ठसगडिया इ वा ४ इंगालकट्ठसगडियाइवा५ उण्हे दिण्णा सुक्का समाणी ससई गच्छइ ससई चिट्ठइ एवामेव खंदए अ०२ ससई गच्छइ उवचिए तवेणं अवचिए मंससोणिएणं तवतेयसिरीए अईवर उवसोभे माणे चिट्ठह । तेणं कालेणं २ रायगिहे २ समोसरणं जाव परिसा पडिगया, तएणं तस्स खंदयस्स अ० २ अन्नया कयाइ पुवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्भत्थिए ५ जाव समुप्पन्जित्था-एवं खलु अहं इमेणं एयारूवेणं उरालेणं१५ तवोकम्मेणं सुक्के८ जाव जीवंजीवेणं गच्छामि५ से जहा नामए जाव एवामेव अहंपि ससदं गच्छामि ससई चिट्ठामि, तं अस्थि ता मे उहाणे १ कम्मे २ बले ३ विरिए ४ पुरिसकारपरक्कमे ५ तंजाव मे अत्थि उट्ठाणे ५ जाव मे धम्मायरिए धम्मोवएसए समणे ३ जिणे सुहत्थी विहरए ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मीलियंमि अहापंडुरे पभाए रत्तासोगप्पगासकिंसुयमुयमुहगुंजद्धरागसरिसे कमलागरसंडविबोहए उट्टियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा | जलंते समणं ३ वंदित्ता नमंसित्ता जाव पज्जुवासिवा समणेणं ३ अन्भणुनाए समाणे सयमेव पंचमहत्वयाणि आरोवित्ता समणा | य समणीओ य खामित्ता तहारूवेहि थेरेहिं कडाईहिं सद्धि विउलं पव्वयं सणियं २ दुरुहिता मेहघणसंनिगासं देवसन्निवायं Hai MAHANISTRAPHIANISATIRAHIN E ॥२५९॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy