________________
Shri Marel
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandit
श्रीदे । चैत्य श्रीधर्म० संघाचारविधौ| ॥२३६||
पूयानिमित्तमवि नेव जुञ्जए हिंसा । कुगइगमत्ता तेसिं उवभोगाभावओ प तहा ॥२७३॥ यदाह व्यासः-देवानामर्थतः कृत्वा,
| वन्धुदत्तघोरं प्राणवधं नराः। ये भक्षयति मांसं च, ते ब्रजंत्यधमा गतिम् ॥ २७४ ॥ शुक्रशोणितसंभूतममेध्यं मांसमुध्यते । यस्माद- कथा मेध्यसंभूतं, तस्मात् शिष्टैर्विवर्जितम् ॥ २७५ ॥ अमेध्यत्वादभक्ष्यत्वान् , मानुरैरपि वर्जितम् । दिव्योपभोगभोगित्वान् , मांसं देवा न भुंजते ॥२७६॥ भीष्मः-स्वाहासुधाऽमृतभुजो, देवाः सत्यार्जवप्रियाः। क्रव्यादान राक्षसान् विद्धि, जिह्वाऽनृतपरायणान् ।।२७७॥ किंच-नैतान् व्यालमृगा मंति, न पिशाचा न राक्षसाः। मुंचंति भयकालेषु, मोचयंति च ये परान् ।।२७८॥ न भयं विद्यते जातु, नरस्येह दयावतः। दयावतामिमे लोकाः, परे चापि तपस्विनाम् । २७९॥ अभयं सर्वभूतेभ्यो, यो ददाति दयापरः। अभयं तस्य भूतानि, ददतीत्यनुशुश्रुमः।।२८०॥ कृतं च स्खलितं चापि, पतितं क्लिष्टमाहतम् । सर्वभूतानि रक्षंति, समेषु विषमेषु च ।।२८१॥ अवयरिऊणं पत्ते अह देवी भणइ चंडसेणाऽवि । अञ्जप्पभिई पूया मह कुसुमाईहिं कायवा ।।२८२।। तं सोउं संजाया भद्दगमावा खणेण बहुभिल्ला । पडिवजइ पल्लिबई हिंसामसाइया विरई ॥२८३।। तं पुच्छिय मोयावइ बंदिग्गहिए नरे तओ बंधू । पियदंसणाएँ पुनो समप्पिओ बंधुदत्तस्म ॥२८४॥ तेणवि धणदत्तस्स उ भणिया सा माउलो मम इमोत्ति । कयनीरंगी पणमइ दन्था सावि दो ससुरं ।।२८५॥ दत्तासीसो साहइ सोऽवि जहा नंदणस्स अमिहाणं । जुञ्जइ काउं अजेब ते तो तं तह कुणति ॥२८६॥ जीवियदाणाओ बंधवाण जेणं अणेण आणंदो । विहिओ तो होउ इमो अम्ह सुओ बंधवाणंदो ॥२८७॥ तो सगिहे भंजाविय बंधुस्सऽप्पिय धणं तया हरियं । पल्लिवई तह ढोयइ चामरगयदंतमुत्ताई ॥२८८॥ बंधू तओ विमआइ चंडं बंधुव उचियदाणेणं । | कयकिचं धणदत्तं काउं पेसइ तह अवंति ॥२८९।। सत्थजुओ पुत्तकलत्तसंजुओ चंदसेणसहिओ य । पत्तो य बंधुदत्तो नागपुरि-||
| ॥२३६॥
For Private And Personal