________________
Shri Mah
श्रीदे० चैत्य०श्रीधर्म० संघा चारविधौ
॥२३५॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
| द्वेष्यमवाप्नुयात् || २५८ ॥ येन येन शरीरेण यद्यत् कर्म करोति यः । तेन तेन शरीरेण तत्तत्फलमथाश्रुते ॥२५९॥ अपिचत्रातारं नाधिगच्छंति, रौद्राः प्राणिविहिंसकाः । उद्वेजनीया भूतानां यथा व्यालमृगान्तथा || २६०|| आत्मोपमस्तु भूतेषु, यो वै भवति पुरुषः । अस्तदंडो जितक्रोधः, स प्रेत्य सुखमेधते || २६१ || रूपमत्यंगतामायुर्बुद्धिं सच्वं वलं स्मृतिम् । प्राप्तुकामैर्नरै हिंसा वर्जितव्या कृपात्मभिः || २६२ ॥ नहि प्राणैः प्रियतरं, लोके किंचन विद्यते । तस्माद् ध्येयं नरः कुर्याद्, यथाऽऽत्मनि तथा परे ||| २६३|| तथाहि ग्रन्थान्तरे दयास्वरूपमुक्तं - आत्मदया कथं स्याद् १, उच्यते, यः स्वकीयमात्मानं जानाति, निरावरणस्वरूपोऽय मात्मेत्यात्मस्वरूपं जानन् मा ममात्मानं कर्मावृणोत्विति जानन् कर्मबन्धहेतुतो यो जीवो यतनां करोति सा स्वदयेति, या परप्राणरक्षा सा परदया, यस्य वदयाऽस्ति तस्य नियता परदया, परदयायां तु खया भाज्येति । मृत्युतो भयमस्तीति, विदुषां भूतिमि - च्छताम् । किं पुनर्हन्यमानानां चेतसा जीवितार्थिनां ॥२६४|| व्यासः - कंटकेनापि विद्वस्य, महती वेदना भवेत् । चक्र कुंतासिशक्याद्यैर्भिद्यमानस्य किं पुनः १ ।। २६५ ।। दीयते मार्यमाणस्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति ।। २६६ ॥ यतः - अमेध्यमध्ये कीटस्य, सुरेन्द्रस्य सुरालये । समाना जीविताकांक्षा, तुल्यं मृत्युभयं द्वयोः ॥ २६७ ॥ भीष्मः - तदेतदुत्तमं धर्म, अहिंसालक्षणं शुभम् । ये चरंति महात्मानो, नाकपृष्ठे वसंति ते ॥ २६८ ॥ यतः - धर्मस्यायतनं श्रेष्ठं, स्वर्गस्य च सुखस्य च । अहिंसा परमो धर्मः, तथाऽहिंसा परं तपः || २६९ || अहिंसस्य तपोऽक्षय्यमहिंस्रो जायते सदा । अहिंस्र; सर्वभूतानां यथा माता यथा पिता । २७०॥ किंच-अहिंसालक्षणो धर्म, इति धर्म्मविदो विदुः । यदहिस्रं भवेत्कर्म्म, तत् कुर्यादात्मवान्नरः || २७१ || सर्वयज्ञेषु वा दानं, सर्ववेदेषु वा श्रुतं । सर्वदानफलं वापि नैतत् तुल्यमहिंसया || २७२ ।। वह देवयाण
For Private And Personal
Gyanmandir
बन्धुदत्तकथा
॥२३५॥