________________
Shri Ma
श्रीदे० चैत्य०श्री - र्म० संघा चारविधौ
॥२२७॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हमलेहिं जिणरहे कुणइ फुलहरं || १२९|| रहपुरओ नाणाविहफलेहिं वरखजभुजगाईहेिं । कारेइ स उकिरणे उकिरणेविव सपुत्तस्स ॥१३०|| सिरिसयलसंघसहिओ मग्गणजणसद्दभरियभुवणयलो । भमई तत्थ जिणरहो तत्तो तियचच्चराईसु ॥ १३१ ॥ सव्वायरेण इय सो बहुसो जिणासणं पभावितो । सम्माणंतो साहम्मिए य तर्हि वसई चउवरिसे ||१३२|| कल्पेऽपि रथयात्राविधिरुक्त:“रथप्रतिविम्बयुक्तं गीतयुक्तं सकलवाजित्रवाद्यमानं दानदीयमानं बहुजीवरक्षणेन सकलजिनभक्तिक्रियमाणं यथा स्यात् सकल| संघयतनापरिणामशुभोपयोगयुक्ताः सर्वत्र नगरे परिभ्रमन्ति प्रवचनविधिना जिनशासनं प्रभावयन्ति शोभां विदधति, पुनरपि प्रोक्तं निशीथचूय-जाई कुलरूवधण बलसंपन्ना इड्ढिमंतनिकूर्खता । जयणाजुत्ता जइणो एयं तित्थं पभावंति ॥ १ ॥ जो जेण गुणेऽहिओ जेण विणा वा न सिज्झए जंतु । सो तेण तंमि कज्जे सच्चत्थामं न हावेइ ॥ २॥ इत्युक्तरीत्या रथयात्राऽभिहिता, अन्यदा च - अह पविसंते वयणे पासइ पियदंसणा तया सुमिणे । वरपुत्तजम्मपिसुणं चउदसणं वारणं धवलं ॥ १३३|| साहेइ बंधुदत्तो सठाणगमणुस्सुयं नियं चित्तं । अन्नंमि दिणे पियदंसणाइ तं सावि नियपिउणो ॥ १३४॥ | तो भूरिविभूईए संवाहिता पुरो तयं तस्स । पियदंसणं विहेउं जिणदत्तेणं भणियमेयं ॥ १३५ ॥ पुत्ति ! पवित्तं सीलं पालिज्जसु मा करिज्जसु कुसंगं । अणुमन्निज्जसु गुरुजणमवणिज्जसु दुब्विणयभावं || १३६ || सेविजसु नयमग्गं मियमहुरक्खरगिरं वयेज्जासि । आराहिज्जसु सपिगं देवो भत्ता कुलबहूणं ॥ १३७॥ बंधूवि इमं वुत्तो एसा इक्का महं सुया इट्टा । मन्न सरह तह कुञ्जा इय भणिय विसजिओ सपिओ ।। १३८ ।। आघोसणाइ मिलियं जणमग्गे काउ नागपुरिमुवरिं । गच्छंतो सो पत्तो पउमानामं महाअडविं ।। १३९ ।। कत्तिय हत्थ निसायरगुरुतम| सीहमहचित्तरिखखजुया । विलसियधणुमियसिरकोडलद्धया जा नहसिरिव || १४० || अइआयरेण सत्थं रक्खंतो सो दिणत्तएण तयं ।
For Private And Personal
बन्धुदत्तकथा
॥२२७॥