________________
Shri M
h Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalaha
ri Gyarmandir
कथा
श्रीदे |॥४८॥ अह तत्थ स वावीए हाउं पाउं पयं समुत्तिनो। कयविविहफलाहारो पलोयए जाव दिसिवलयं ॥४९॥ ता तत्थ रोहणगिरी चैत्यश्री-7
ओयरिओ दिट्ठिगोयरे तस्स । अइतुंगो रमणिज्जो मुत्तिमंतो विवेउव्य ।। ५०॥ पिच्छइ य तेयनियरं तस्स सिरे दसदिसिप्पयाधर्म संघाचारविधी
सयरं। तिमिरभरं हणमाणं वीसमियंविव रविविमाणं ॥५१॥ तइंसणुस्सुओ जाव आरुहई तत्थ ताव पिच्छेद । जिणभवणं पसरिय
कंतिपसरवररयणनिम्मवियं ॥५२॥ पविसित्तु बंधुदत्तो तत्थ य अमयंजणं व नयणाणं । वंदइ पडिमं निप्पडिममणिमयं नेमिणो| ॥२२२॥
थुणइ ॥५३॥ “इन्द्रश्रीरहमिन्द्रश्रीश्चक्रिश्रीरपराः श्रियः। त्वद्भक्तेस्तु त्रिलोकश्रीः,शिवश्रीरप्यवाप्यते॥२४॥" अच्छरिए खित्तमणो निएइ जा सव्वओ तयं भवणं । ता तत्थेगपएसे दिट्ठो साहू समुवविठ्ठो ॥५५॥ विजाहरनियरेणं परियरिओ साहुपुंगवो सहइ ।। मुरविसरेण व सक्को सोमो तारागणेणं व ॥५६॥ गंतु तहिं तं नमिउं उवविट्ठोसाहुणा इमो पुट्ठो। को भद्द! तं सि? तो सो साहह नियवइयरं सव्वं ॥५७॥ "अह भणइ मुणी इहयं भद्द ! भवीणं भवंति भद्दाणि । पुण्णेण सुचिण्णेणं पावेणं पुण अभद्दाणि ॥५८॥ तथा"सुकुलुप्पत्ती सोहग्गरूवारुग्गतिरिद्धिबलं । दीहाउ पहुत्तजसो सग्गसिवसुहाई धम्मफलं॥५९॥ दालिई दोहग्गं उवेयविओयसोयसंतावं । असमाहिवाहिदुहआवयाउ सबंपि पावफलं ॥६०॥ जीवगईवि विचित्ता सुहासुहो वावि जीवपरिणामो । बंधइ य तेण कम्मं तं पुण नेयं चउम्भेयं॥६१॥ पुण्णअणुबंधि पुण्णं तहेव पावाणुबंधि पुण्णं च । पुण्णाणुबंधि पावं पावं पावाणुबंधितहा।।६२॥ तत्थ विहियजिणधम्मा निरवायं निरुवमं च भवसायं । भरहुव्व लहंति जओ पुण्णं पुण्णाणुबंधि तयं ॥६२॥ नीरोगाइगुणजुया महिडिया कोणिउव्व पावरया । पावाणुबंधिपुन्ना हवंति अन्नाणकटेण ।।६३।। जं पुण पावस्सुदया दरिदियो दुखियावि पावंति । जिणधम्मं तं पुण्णाणुबंधिपावोदयाइलवा ॥६॥ पावा पयंडकम्मा निद्धम्मा निग्घिणा निर
HummignmIONmmam
॥२२२॥
For Private And Personal