________________
Shrin
Aradhana Kendra
www.kcbatirm.org
Acharya Si
t
i Gyarmand
श्रीदे
हीनाक्षरदोपे विद्याधर
चैत्य श्रीधर्म० संघा चारविधी २०९॥
एस उप्पयनिवाए। विहुरियपक्खो पक्खिव्व खेयरो कुणइ! जयनाह ! ॥४॥ अहमणइ जिमवारंदो अक्खरमिकं इमस्स पम्हुसियं । | नहगामिणीइ विजाइ तेण गंतुं इमो न खमो॥ ५॥ अभयकुमारो सोऊग मासिंय तं जिणस्स तो खिप्पं । गंतूण भणइ खयरं भो तुह विजाइ पम्हुढं ॥६।। लहिऊण अक्खरमहं कहेमि जइ देसि मह इमं विजं । पडिवरे खपरेणं पयाणुसारित्तलद्धीए ॥७॥ अभयकुमारो तं कहइ अक्खरं तो इमस्स दाऊण । विजं तुट्ठो खयरो उप्पइओ गयणमग्गंमि ।।८।। इति खेचरस्य श्रुच्चा हीनाक्षरविद्यया फलाभावम् । संपूर्णफलावाय तदहीनां चैत्यवंदनां कुरुत ॥ ९॥ इति विद्याधरकथा । अक्षराणि च पदसंपद्गतानि इत्यतोऽक्षरपदसंपदिति द्वारत्रयं प्रस्तावायातं, तत्र च प्रथमं तावद् पंचपरमेष्ठिनमस्कारमाश्रित्य तदाह
वन्नऽट्टसहि नव पय नवकारे अट्ठ संपया तत्थ । सग संपय पयतुल्ला सतरक्खर अट्ठमी दुपया ॥ ३० ॥ अथ कोऽस्य व्याख्याने अवसरः चैत्यवंदनाविधानस्याधिकृतत्वात्?,सत्यं,यदा जिनबिंबाभावे स्थापना तदाचित्रादिषु साकारस्थापनया परमेष्ठिमंत्रेणानाकारस्थापनयाऽक्षादिषु जिनादयः स्थाप्यंते,यदुक्तं बृहदभाष्ये-"जिणबिंबाभावे पुण ठवणागुरुसक्खियावि कीरंति। चिइवंदणच्चिय इमा तत्थवि परमिटिठवणाउ॥१॥त्ति(१३) यद्वा श्रेयोभूतं चैतत् स्तुतिस्तोत्रादिप्रधानचैत्यवंदनाविधानं स्वर्गापवर्गावध्यनिबंधनं सम्यग्दर्शनादिहेतुत्वात्,तथा चागमः-"थयथुइमंगलेणं भंते. जीवे किं जणयइ!,थइथुइमंगलेणं नाणदसणचरित्तं बोहिलाम च जणयइ,नाणदंसणचरित्तसंपनेणं जीवे अंतकिरियं कप्पविमाणोववत्तियं आराहणं आराहेइ(श्रीउत्त०)"त्ति,अतो निर्वि नैतद्विधा-| नसिख्यर्थ प्रथमं पंचमंगलमेव व्यावयेते,तथा चोक्तं महानिशीथे चतुर्थाध्ययने-"तस्स य सयलसुक्खहेउभूयस्स न इडदेवयानमुक्कारविरहिए केइ पारं गच्छेजा, इट्ठदेवयाणं च नमुक्कारो पंचमंगलमेव गोयमा!, नो णममंति, वा नियमओ पंचमंगलस्सेव
PAR
॥२०॥
For Private And Personal