________________
Shri
M
A
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyarmandir
श्रीदे. चैत्य श्रीधर्म०संघाचारविधौ ॥२०८॥
निए रज्जे ॥९०|| सिरिपुरिमुत्तममूरिस्स पायमूले गहेवि सामनं। सिरिविजयबलो राया पत्तो अपुणभवं ठाणं ॥११॥
नमस्कारे विजयनरिंदोऽवि चिरं रज्जदुर्ग पालिउ तयं ठविउं । पुत्ते पवनदिक्खो जाओ सोहम्मसग्गरो ॥ ९२ ॥ तो चविउं इह भरहे विजयनृपः पासजिजिंदस्स गणहरो हो । जयनामा उपाडियकेवलनाणो सिवं पत्तो ॥१३॥ श्रुत्वेति वृत्तं विजयस्य सम्यग् , यथाऽवबोधं विबुधा! जनौधाः। एकादिकैरष्टशतावसानैः, स्तुध्वं नमस्कारवरैजिनेंद्रान् ॥९४॥ इति विजयकुमारकथा।। इत्यंगोपांगमुख्यश्रुतसरिदधिभूभाष्यनियुक्तिचूाद्यर्थव्याख्याप्रकारान् करणविधिसमेताननेकान् निरीक्ष्य । श्रीसंघाचारविध्यादिषु जिननमनाख्याधिकारे द्वितीयः, प्रस्तावः ख्यापितोऽर्हन्नुतिकरण विधानखरूपादिवर्णः ॥२॥ इति श्रीदेवेंद्रसूरिशिष्यमहोपाध्यायश्रीधर्मकीर्तिसमुत्कीर्तिते संघाचारनानि चैत्यवंदनाविवरणे चैत्यवंदनाभिधानप्रथमाधिकारे चैत्यवंदनाकरण-17 विधिस्वरूपादिवर्णनो नाम द्वितीयः प्रस्तावः।
ॐनमः: प्रवचनाय, इत्युक्तं नमस्कार इति सप्तमं द्वार, एवं च भणितं चैत्यवंदनावरूपं, संप्रति चैत्यवंदनासूत्रार्थावसरः, | सूत्रं पुनरहीनाक्षरत्वादिगुणयुक्तं पठनीयं, हीनाक्षरत्वाद्युपेते सूत्रे समुच्चार्यमाणे दोससंभवात् , यतो लोकेऽपि तावद् विद्यामंत्रादावक्षरहीनत्वाद्युपेते समुच्चार्यमाणे विवक्षितफलबैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुनः परममंत्रकल्पे जिनप्रणीतसूत्रे ?, अत्र चानुयोगचूर्णिभणितं विद्याधरज्ञातं, तथाहि-मगहाजणवयमझे रायगिहे पुरवरंमि रमणिज्जे । समवसरणंमि रइए सुरेहि सिरिवीरनाहस्स ।। १ ।। अमरनरतिरियसंगमसोहिल्ले तमि सेणिओ राया। अभयकुमाराइजुओ समागओ बंदणनिमित्तं ॥२॥ धम्म सोऊण विणिग्गयाइ परिसाइ खेयरो इको । गयणमि किंपि गंतुं पुणो पुणो पडइ धरणीए ॥३॥ तो सेणिओ जिणिदं पुच्छह किं
॥२०८॥
--
MilithiaunlNIHA hURARIANRAINMASIAIAINITERATURINEDMIUPTAHIMIRISMUNSUPRE
dmithRHIT THATION
For Private And Personal