SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ sv . Aradhana Kendra www.kobatirth.org Acharya Shri K a sul Gyarmandie नमस्कारे विजयवृपः श्रीदे. चैत्यश्रीधर्म संघाचारविधौ ॥२०६॥ महसयं जा जिणपुरमा त्यसोऽतीतातिः परमपद स्तवं मुद्युतः, सद्धर्मदुमका MummaNPRATARATHIHARIHARI वचनं द्विवचन बहुवचनं च तुल्यं । इत्थं धर्म्यवचोवितानरचितं वयं स्तवं मुद्युतः, सद्धर्मद्रुमसेकसंवरमुचां भक्त्याईता नित्यशः। श्रेयः कीर्तिकरं नरः स्मरति यः संसारमाकृत्यसोऽतीतार्तिः परमे पदे चिरमितः प्रामोत्यनंतं सुखम् ॥ ५८॥ नामगर्भमष्टदलं कमलं ॥" इच्चाइयमट्ठसयं जा जिणपुरओ इमो नमुक्कारे । पभणइ ता मणिवूलो खयरिंदो तत्थ संपत्तो॥५९॥ सोदछु विजयकुमरं | सारनमुक्कारभणणपणिहाणं । साहम्मियवच्छल्लंमि उज्जुओ पमुइओ हियए ॥३०॥ नमिय जिणं जिणभवणाउ निग्गयं निवसुयं विगयरोगं । काउं खयरो वंदिय देवे पत्तो सठाणंमि॥६१।। कुमरोऽवि पाडलिपुरे पत्तो जावीसमेइ तरुमूले । तो तत्थ मओ निवई असुओऽकम्हा उ मूलेण ॥६२॥ रजपहाणनरेहिं अहिवासियदिव्यपंचगेणं तो। विजयकुमरोमिसित्तो रजे गुरुपुनसंपुन्नो॥६३॥ वसविहियदुहृदप्पिटबहुयसामंतपणयपयकमलो । निच्चं जिणं धुणंतो पवरनमुकारनिवहेहिं ॥३४॥ ठाणढाणपयहियरहजत्तमहूसवं पबंधेण । रज तिवग्गसारं परिपालइ विजयनरनाहो ॥६५॥ इत्तो विजयबलनिवो विजयकुमारस्स दुसहविरहुत्थं । दुक्खभरमणुहवंतो अइविरसे वासरे खिवइ ॥६६॥ अह खाससासजरपमुहउग्गरोगेहिं परिगयसरीरो। निहणं पत्तो पउमो किजंतुवयारनिव| होऽवि ॥६७॥ तो गरुअदुक्खभरनिन्भरेण अंतेउरेण सो राया । बाहजलाविलनयणो मयकिच्चं काउ पउमस्स ॥ ६८ ॥ भणइ सचिवे अथके इको कत्थवि सुओ पउत्थो मे । बीओ पुणो अकाले कालमकासी हहा किहऽहो॥६९।। अह विंति मंतिपवरा देहकिलेसं च कजहाणि च । देव! परिदेविएणं मुत्तु न अनं किमवि ताणं ॥७०॥ उप्पायविगमधुवभावपरिगयं सयलवत्थुवित्थारं। खगदिट्ठनट्ठरूवं सामिाता किमिह सोएण? ॥७१।। किंच विजओ कुमारोरजं पालेइ कुसुमनयरंमि । इय तत्तो आगयबहुजणेण णे सयलमक्खायं | ॥७२॥ इय सोउ अप्पसोओ राया सुयमरणदक्खतविआए । सोहग्गसुंदरीए पासे अणुसासिउं पत्तो ॥७३॥ सुअमरणवजजजरि ||२०६॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy