________________
Shri Ma
श्रीदे०
चैत्य० श्री.
धर्म० संघाचारविधौ
॥२०५॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasi Gyanmandir
नमस्कारे विजयनृपः
सिहरुत्तुंग अट्ठावयचेइयस रित्थं ॥ ४७॥ उज्झतधूत्रमह महसमंत अगुरुमघमवंत गंधहुं । कणकणिरकिंकिणि जालम हुरघणरावरमणीयं ||२८|| सकावयारनामं चउवीसजिणालयं जिजिंदगिहं । पट्ठिचित्तो पविसिय विहिणा तहिं कुमरो ||४९ || ठाउं उचियपसे आसायणभीरु अत्थजुत्तेहिं । सारनमुक्कारेहिं इय थोउ जिणे समाढत्तो ||५०॥ तथाहि - "नंद्यान्नामिमुतः सुरेश्वरनतः संसारपारं गतः, क्रोधाद्यैरजितं स्तुवेऽहमजितं त्रैलोक्यसंपूजितम् । सेनाकुक्षिभवः पुनातु विभवः श्रीसंभवः शंभवः, पायान्मामभिनन्दनः सुवदनः स्वामी जनानंदनः || ५१|| लोकेशः सुमतिस्तनोतु नमति श्रेयः श्रियं सन्मतिर्दभद्रोः कलभं मदेभशरभं प्रस्तौमि पद्मप्रभम् । श्री पृथ्वीतनयं सुपार्श्वमभयं वंदे विलीनामयं श्रेयस्तस्य न दुर्लभं शशिनिभं यः स्तौति चंद्रप्रभम् ||५२ || बोधिं नः सुविधे ! विधेहि सुविधे कर्म्मद्रुमौघस्रजे (प्रघे), जीयादं बुजको मलक मतलः श्रीमान् जिनः शीतलः । श्रीश्रेयांस ! जय स्फुरद्गुणचयः श्रेयः श्रियामाश्रयः संपूज्यो जगतां श्रियं वितनुतां श्रीवासुपूज्यः सताम् ॥५३॥ मोक्षं वो विमलो ददातु विमलो मोहांबुबाहानिलोऽन्तोऽनंतगुणः सदा गतरणः कुर्यात् क्षयं कर्मणः । धम्म मेऽविपदं जवाच्छिवपदं दद्यात्सुखैकास्पदं, शांतिस्तीर्थपतिः करोत्विभगतिः शांतिं कृताघक्षतिः||५४|| कुंधुर्मेघरवो भवादवतु वो मानेभकंठीरवो, मक्त्यानम्रनरामरं जिनवरं प्राससरं नौम्यरम् । श्रीमल्लेखन तक्र मोज्झिततमो मल्लेस्तु तुभ्यं नमो, विश्वाच्यों भवतः स पातु भवतः श्रीसुव्रतः सुव्रतः || ५५ ।। लोभां भोजतमेश्वरोपम ! नमे धर्मे धियं धेहि मे, वंदेऽहं वृपगामिनं प्रशमिनं श्रीनेमिनं खामिनम् । श्रीमत्पार्श्वजिनं स्तुवेऽस्तवृजिनं दंताक्षदुर्वाजिनं, नौमि श्रीत्रिशलांगजं गतरुजं मायालताया गजम् ||५६|| दूरापास्तसमस्तनल्मष (कुत्सन) तमावीताखिलां तारजावा मोल्लसविनाशस्तसुमहान् (लासशोमनमहा) मृइग्रिमौकाबलम् । स्फुर्जद्द्भावृषभाभिरामनयनिर्दग्धाशुभैधावरं, गातां मुक्तिपदप्रदं जिनवृषा वृद्धं प्रसादं मम ॥ ५७॥ एक
For Private And Personal
॥२०५॥