________________
Shri Ma
श्रीदे०
चैत्य०श्रीधर्म० संघाचारविधौ ॥१०१॥
www.kobatirth.org
Acharya Shri Kaila
अकयाहारो वयं महद्वाणं । लंघितु दिणदुगेणं मलयपुरे कहवि सो पत्तो ।। ६२ ।। तत्थुआणे सिरिरिसहनाइपडिमं पहितुमणो । उत्फुल्लवयणनयणो पणमह पंचंगपणिवायं ॥ ६३ ॥ तन्भचिरंजियमणो गोमुहजक्खो भवित्तु पच्चक्खो । वरसु वरंति भणेई तहवि अणीहस्स तेण तओ । (प्रत्यन्तरे - चिंता सीहो वरेणं किं १ ||६४ || जं न रसाइ ठियं मे वह दुलहं लद्धमिण्हि लद्धवं । जिणपयवंदणमसमं अहरियचिंतामणाइगुणं ॥ ६५|| भणियं च-एक्कावि जा समत्था जिणभत्ती दुग्गई निवारेउं । दुलहाई लहावेउं आसिद्धिं परंपर सुहाई।। ६६ ।। || ६४ || विसमे पलायमाणो सो जोगी निवडिओ मओ तइया । तं कोडिवेहरसतुंबमाणिउं अप्पियं तस्स ||६५ || कविचावलावहरियं सम्मप्पियं तंपि रयणनियरं तं । नेऊण पारिभद्दे गामे मुक्को स जक्खेण ॥ ६६ ॥ तत्थ य परं पसिद्धिं पत्तो वित्थरियविहवसंभारो । मज्झिमगुणेहिं जुत्तो जिणवंदणपूयणुज्जुत्तो ||६७ || सो मरिउं तुह पुत्तो सुरिंददत्तो इमो इहं जाओ । जिणनमणपहावेणं पत्तो एयारिसिं रिद्धिं || ६८ || इय मुणिवयणं सुच्चा पुवभवं सुमरिडं नमिय गुरुणो । जिणनमणऽमिग्गहजुयं गिहिधम्मं गिव्हए कुमरो ||६९ || पिउदिन्नरजभारो सुइरं परिपालिऊण गिहिधम्मं । पडिवनसमणभावो जाओ अमरो | महासुक्के ||७०|| तो सत्तट्ठभवेसुं अमरनरगएसु सुहमणुहवेडं । जीवो मूर्रिददत्तस्स पाविद्दी अक्खयं ठाणं ॥ ७१ ॥ इत्यवधार्य कुकार्यनिवृतं, क्षितिपतिसमरसिंहसुतवृत्तम् । भव्याः । पंचांगप्रणिपातं कुरुत जिनेभ्यः कृतसुखजातम् ॥ ७२ ॥ इति सुरेन्द्रदत्तकुमारवृत्तं ॥ इति भणितं प्रणिपात इति षष्ठं द्वारं, संप्रति नमस्कार इति सप्तमं द्वारं गाथोत्तरार्धेनाह
Aradhana Kendra
सुमहत्थनमुकारा इग दुग तिग जाव अट्टमयं ||२५||
'सुमहार्थाः' शोभनो वैराग्यादिजनको महांश्च श्लेषोपमारूपकक्रिया गुप्तकयमकानुप्रास विरोधालंकारादिगोचरो विचित्रोऽति
For Private And Personal
ri Gyanmandir
प्रणामे सुरेन्द्रदच
कथा
॥ २०२ ॥