________________
Shri
www.kebatirth.org
श्रीदे
चैत्यश्रीधर्म संघाचारविधौ ॥१९७॥
Aradhana Kendra
Acharya Shri Kaitske uri Gyarmandir योगत एकांगादिभेदात् , यदुक्तं-एकांगः शिरसो नामे, स द्वथंगः करयोईयो। त्रयाणां नमने व्यंगः,करयोः शिरसस्तथा ॥१॥ प्रणामे चतुर्णां करयोर्जान्वोनमने चतुरंगकः । शिरसः करयोर्जान्वोः, पंचांगः पंचमो मतः ॥ २॥ सुरेन्द्रदत्तकुमारकथा चैवम्- सुरेन्द्रदत्तअत्थिह नयरी महुरा महुरालवणप्पमोयलोयजुया । नयवंतपढमलीहो तत्थ नरिंदो समरसीहो ॥१॥ तस्स य ललिया
कथा दइया सुरिन्ददत्तो सुओ स अबदिणे । कीलाकए समित्तो पत्तो कुसुमागरुजाणे ॥२॥ सेसं व खमाहारं हारं सारं व मुत्तिरम| णीए । तत्थ बहुसिस्ससहियं पिच्छेइ गुणंधरायरियं ॥ ३ ॥ असरिसहरिसुक्करिसो कुमरो पणमेइ तस्स पयकमलं । जलभार-10 भरियजलहरगिराइ कहई गुरू धम्मं ॥४॥ "पंचांगचंगमतिरंगभरेण भव्यो, यो वंदते जिनपति विगतप्रमादः। तेनेन तेन वसुधावलये यशः खं, दौर्गत्यदुःखतरूखंडमखंडि शीघ्रम् ।। ५॥ तं प्राज्यराज्यकमला कमलीकरोति, तस्मै सदा स्पृहयति त्रिदशामुरश्रीः। तस्येन्दुकाशकुमुमोज्ज्वलपुण्यराशेरद्वैतसौख्यपदवी न दवीयसी स्यात् ।। ६ ।। (प्रत्यन्तरे-पंचांगभंगमतिरंगभरं नमेद्यो, निःसंगिनं जिनमनंगजितं समंतात् । स स्थादिह त्रिजगताऽपि सदा नमस्यस्तं प्राज्यराज्यकमला कलयत्यवश्यम् ॥ १॥ दौर्गत्यदुःखतरुखंडमखंडि तेन, तसै सदा स्पृहयति त्रिदशासुरश्रीः। तस्माद् हुतं द्रवति रौद्रदरिद्रमुद्रा, तस्य प्रकर्षपदवी न दवीयसी स्यात् ।।२।।) एवं निसम्म कुमरो पंचंग मे जिणेसरो निचं । नमियबो इय गिव्हिय अभिग्गई जाइ सट्ठाणे॥७॥ कइयावि समरसीहो अणेयमंडलियमंडियत्थाणो । जा चिट्ठइ कुमरजुओ ता भणिओ वित्तिणा एवं ॥८॥ देव! कुसत्थलपुरपहुहरिवाहणनिवइणो पहाणनरो। पहुदंसणं समीहइ पारे को तस्स आएसो ? ॥९॥ लहु मुंचसुत्ति रन्ना वुत्ते सो तेण तत्थ आणीओ। नमिय || निवं उवविडो हिडो विनवइ वयणमिणं ॥१०॥ देवऽम्ह सामिणो सिरिहरिवाहणनिवइणोष्ट ध्याओ । रयणवईपमुहाओ उवण- ॥१९॥
For Private And Personal