SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mar श्रीदे चैत्य०श्रीधर्म० संघाचारविधौ ॥१९३॥ Aradhana Kendra www.kobatirth.org Acharya Shri Kailas सयमियं सुतं मुणंति गीया उ परमत्थं ॥ ३४ ॥ संगमवियारिऊणं सओ य परओ य समयसुताई । जो पवयणं विगोवइ सो | नेओ दीहसंसारी ||३५|| दूसमदोसा जीवो जं वा तं वा मिसंतरं पप्प । चइय बहुं करणिअं थोवं पडिवजइ सुहेण ॥ ३६ ॥ इक्कं न कुणइ मूढो सुयमुद्दिसिउं नियकुबोहंमि । जणमन्नपि पवत्तइ एयं वीर्यं महापात्रं ॥ ३८ ॥ उपपन्नसंसया जे सम्मं पुच्छंति नेव गीयत्थे । चुक्कंति सुद्धमग्गा ते पल्लवगाहिपंडिचा ।। ३९ ।। बहुभेया पुण एसा भणियत्ति बहुसुएहिं पुरिसेहिं । संपुत्रमचायतो मा कोइ इन सव्वावि ||३९|| इत्यभिहितं त्रिधा वंदनेति पंचमं द्वारं, तत्र जघन्या वंदना प्रणिपातनमस्कारेत्युक्तं, अतस्तावत्प्रणिपातस्वरूपाभिधित्सया षष्ठं द्वारं गाथापूर्वार्द्धनाह पणिवाओ पंचगो दो जाणू करदुगुत्तमंग च । ' अथवा प्राकू 'अंजलिबंधो१ सिरसो णमणे२ पंचंगओ इय तिपणामा' इति जघन्यादिभेदेन प्रणामत्रयमुक्तं, तत्र तृतीयः प्रणामः किमेकांगादिः पंचप्रकार उत भूस्पृष्टांग पंचकलक्षण इति जिज्ञासायां तद्वद्यम्यर्थमिदमाह, यद्वा ननु लोके अष्टांग प्रणामोऽपि श्रूयते तत् कथं पंचांग एवोत्कृष्ट इत्यारेकायां जिनसमयप्रसिद्धसिद्ध्यर्थमेवमभिधीयते - प्रणिपातः - प्रणामः 'पंचांगः' पंचांगानि शरीरा - वयवा नत्राणि यत्र स पंचांगप्रणामः समये, सुरेन्द्रदत्तकुमारवत्, पंचमिरंगैर्भूमिः स्पर्शनीयेत्यर्थः । तथा चोक्तमाचाराचूर्णी - "कहं नमंति, सिरपंचमेण कारणं"ति, कानि तानीत्याह-द्वे जानुनी - अष्ठीवती करद्विकं - हस्ततलद्वयं उत्तमांगं चमस्तकं चेति, एतेन सिद्धान्ताप्रसिद्धत्वादित्वादष्टांगो न्यषेधि, उक्तं च भाष्ये – “अन्ने अद्भुवयारं भांति अटुंगमेव पणिवायं । सो पुण सुए न दीसह आइन्नो नय जिणमयमि ॥ १ ॥ (२११) चि यद्वा प्रणिपातः पंचांगः- पंचप्रकारः शिरःप्रभृत्येकाचंग For Private And Personal ri Gyanmandir प्रणामभेदाः ॥१९६॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy