________________
Shri Ma
श्रीदे चैत्यः श्री
धर्म० संघाचारविधौ
॥ १७२॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasi Gyanmandir
नित्र ! सुण संखेवेण नियचरियं ॥ ८१ ॥ रयणपुरे आसि तुमं सिरिसेण निवोऽभिनंदियादइओ । पढमभवे बीए पुर्ण उत्तरकुरू नरजुयल आसी || ८२|| तथाहि - कविला दिओ अचलगा चउदसविञ्जाविउत्तपय डणओ । रयणपुरे परिणइ सच्चमा ममुज्झाइ सवइ सुयं ॥ ८३ ॥ | वरिसंतघणअतिम्मियवसणो नियसत्ति पयडणपरेऽवि । अपडागउत्ति निच्छिय अकुलीणे तंमि विरया सा ||८४|| अचला गया गयघणा पिपतिठिआ उ घरणिजढसुसुरा । मह कविलादासिसुओ एस उबसूइपढिअवेओ || ८५|| इअ सोउ मिसं विलिया सिरिसेण निवेण कविलओ अप्पं । मोआविडं निवगेहे सीलपरा ठाइ सा उ इओ || ८६|| गणिआणंतमइकए जुज्झते इंदुबिंदुसेणसुए | दमखमेऽभिनंदिअसि हिनंदियपियजुअंमि निवे ॥ ८७ ॥ विसभाविअपउमं जिंघिउं मए सावि मरइ तह काउं । निवसिहिनंदिभिनंदिअभामुत्तरकुरु जुअलसी ||८८|| तो होउ सोहंमपुरा कमेण ते अमियतेयजोइपहा । तह सिरिविजयसुतारा जाया अन्नुन्नअणुराया ॥ ८९ ॥ कविलो असच्चभामो सकज्जलग्गो अखीणणेहदसो । दीव बहुभव भमिय चमरचंचाइ तं जाओ |||९० ॥ इअ पुवभवन्भासा इमीइ विसये तुमे इमो नेहो । इअ सोउं मुणित्रयणं वेरग्ग गओ असणिघोसो ||११|| निअमवराहं खामिअ सिरिविजयं अभियतेयरायं च । निवनिवहजुओ गिण्हइ दिक्खं सिरिअयलपयमूले ||१२|| अमिततेजाः - पहु भविओ मि१ सुदिट्ठी २ परित्तसंसारिओ ३ सुलहबोही४ । आराहओ५ अचरिमो६ इअरो वा १२ मुणिनिवाह मुणी || ९३ || “ सिरिविस्ससेणअइरासुयं मयंकं थुणामि संतिजिणं । बारसभव कित्तणओ सगणहरं चत्तधणुमाणं ॥ ९४ ॥ रयणपुरे आसि तुमं सिरिसेणनिवोऽभिनंदियादइओ । पढमभवे बीए पुण उत्तरकुरुजुअलनर दोऽवि ।। ९५ ।। तइए सोहम्मसुरा चउत्थए अमियतेअसिरिविजया । इह जाया मे होहि पंचमए पाणए | अमरा ॥ ९६ ॥ छट्ठे सुभापुरीए अवराइ अणंतविरियबल विण्डूहू । सत्तमए तं अच्चुयईदो इयरो पढमनरए ॥ ९७॥ तो उवडिय होउं विज्जा
For Private And Personal
| अमिततेजः
कथा
॥ १७२॥