________________
Shri Maha
श्रीदें० चैत्य०श्री - धर्म० संघा
चारविधौ
॥ १७१ ॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kaila
सहपडिमं उचिआवग्गहठिओ नमसित्ता । सिरिअयलं केवलिणं अभिवंदित्ता थुणइ एवं ।। ६५ ।। भयवं ! अयलबल ! तुमं सचं | चित्र इत्थ होसि अयलबलो । विज्जुम्मुहीमुहाओवि रक्खिओ जं असणिघोसो ||६६ || अन्नेऽवि अयलकेवलिनमणत्थं आगए। पवरचरणे | अभिनंदणाइचारणमुणिं नमिअ निवसइ तहिं सो ॥ ६७ ॥ अह असणिघोसमाया मारीचिमुहाउ अमियतेयगिरा । सोउं गहिय सुतारं अप्पर आगम्म तेसिं तहिं | | ६८ || भणइ इमा मह पासे निम्मलसीला ठिआ तवरयति । भयवं तु अयलबलभद्द केवली कहइ इ धम्मं ।। ६९ ।। तथाहि - "संसारो दुहहेऊ दुक्खफलो दुसहदुक्खरूवो य । नेहनियलेहिं बद्धा न चयंति तहावि तं जीवा ||७० || जह न तरह आरुहिउं पंके खुत्तो करी थलं कहवि । तह नेहपंकखुत्तो जीवो नारुहइ धम्मथलं ॥ ७१ ॥ छि सोसं मलणं बंधं निप्पीलणं च लोयम्मि । जीवा तिला य पिच्छह पार्वति सिणेहपडिबद्धा ॥ ७२ ॥ धोवोवि जात्र नेहो जीवाणं ताव निव्वुई कत्तो ? | नेहकुखयंमि पावड़ पिच्छह पड़वो वि निवाणं ||७३ || दुरुज्झियमज्जाया धम्मविरुद्धं च जणविरुद्धं च । किमकज्जं जं जीवा न कुणंति सिणेहगहगहिया १ ॥७४॥ अह भगइ अमणिघोसो जयंत सिद्धासये अहं भयवं ! | भामरिविज्जं साहितु सत्तरत्तोववासेण || ७५ || चलिओ मि चमरचंचं पइ जोइवणे विलोइय सुतारं । जाओ नेहो न चएमि जेण गंतुं इमं मुत्तुं ॥ ७६ ॥ | वेयालिणीय मोहिय सिरिविजयं तो मए इमा नेउं । मुक्का माउसमीवे असोहणं किंपि नहु भणिया ।। ७७ । ता किं इमीइ उवरिं मह अइनेहुत्ति तो भणइ स मुणी । रयणपुरे तुज्झ पुरा इमा पिया सबभामासी ॥ ७८ ॥ ता पुवभवन्भासा इमी विसए तुमं इमो हो । इय सोउं मुणिवयणं वेरग्गगओ असणिघोसो || ७२ ॥ खामिय नियमत्रराहं सिरिविजयं अमियतेयरायं च । नित्रनिवहजुओ गिण्हह दिक्खं सिरिअयलपयमूले ||८०|| अह पुच्छइमियतेओ किं भविओऽभविओ वऽहं ? भयवं ! तो भणइ केवली
For Private And Personal
iGyanmandir
अमिततेजः कथा
॥ १७१ ॥