________________
Shriban Aradhana Kendra
www.kobatirth.org
Acharya Shri Kai
u ri Gyanmandir
Saniwww
श्रीदत्ता
श्रीदे चैत्य श्रीधर्म संघाचारविधौ ॥१६६॥
JANANINNIGAL
आणा आराहिया जिणिंदाणं । संसारदुखफलया तह चेव विराहिया होइ ॥ ८४॥" इय मुणिउं कणगसिरी विण्डं पइ भणइ जहा जले नात्रा । छिड्डेणऽप्पेणवि दुक्कएणवि तह जिओऽवि भवे ।।८५| अप्पेणवि दुकएणं जइ एवं लम्भए दुई दुसहं । ता सयलदुकयखाणीहि मह अलं कामभोगेहिं ॥ ८६ ॥ सामि ! पसीय दयावह मह दिक्ख सयलदोसखयदक्खं । बीहेमिमाउ भवरक्खसाउ एरिसछलपराउ ॥८७ । भणइ हरी होउ इमं सुयणु! परं इण्हि मुहपुरिं जामो। तत्थ सयंपहजिणवरपासे दिख गहिज तुम ॥ ८८ ॥ एवंति तीइ वुत्ते तो पत्तो सुभपुरीइ नमिय मुणिं । विजयब निवेहिं तओ अहिसित्तो अद्धचकित्तं ॥ ८९ ॥ अन्नदिणे तत्थागयसयंपहजिणंतियमि कणयसिरी । गिण्हइ दिक्खं बलविण्हुविहियनिक्खमणवरमहिमा ।। ९० ॥ कणगावलिमुत्तावलिरयणावलिभद्दपमुह विविहतवो । विहिणा उ तवेमाणा धम्माणुट्ठाणविहिनिरया ॥९१।। उप्पननाणरयणा वरदंसणदिवसयलवत्थुगणा । सा कणयसिरी सिद्धा अणंतसुहवी रियसमिद्धा ॥९२॥ भो भो भव्या भव्यभावप्रधानाः, श्रीदत्ताया वृत्तमेतनिशम्य । मा वैतथ्यं स्वल्पमप्यत्र धत्तानुष्ठाने श्रीतीर्थद्वंदनादौ ॥१३॥ इति श्रीदत्ताकथा॥ इत्युक्तं द्विदिशि | इति तृतीयं द्वारं, संप्रति द्विदिस्थितैरपि मूलबिंबस्य कियत्यवग्रहात् देवा वंदनीया इत्याशंकायां चतुर्थमवग्रहद्वारं गाथोत्तरार्द्धनाह
नवकर जहन्नु सट्टिकर जिट्ट मझुग्गहो सेसो ॥ २२॥ मूलविंबात् नव हस्तान् जघन्यो-जघन्योऽवग्रहः,जघन्यतोऽपि उच्छासनिश्वासादिजनिताशातनापरिहाराय नवहस्तबहिःस्थितैः देववंदना कार्या,पष्टिश्च हस्तान् ज्येष्ठ-उत्कृष्टोऽवग्रहः,तत्परतः उपयोगासंभवात् , मध्ये-मध्यमे शेषो नवकरेभ्य ऊवं षष्टेश्चार्वाग् अवग्रहो मूलविषवंदनास्थानाभ्यंतरालभूभाग इति ।। अन्यैः पुनादशभेदोऽयमुक्तो। तथा च पंचस्थानकेऽभिहितं-उक्कोस
For Private And Personal
॥१६६॥