SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri n www.kobafirtm.org Gyanmandir दित्रिक चैत्यश्रीधर्म संघाचारविधौ | ।।:२७॥ Aradhana Kendra Acharya Shri Kalah जिणं संखो संखोहविवज्जिओ पडिनियत्तो । पारेइ पोसह जंति तेवि सडा तह सठाणं ॥३५॥ पहु ! पाइहिद संखोसि गोयसुत्ने | न हुत्ति भणइ जिणो । तो कहिं गमिहित्ति पुणो गोयमपुट्ठो भणइ भयवं ॥ ३६ ॥ होउं चउपलियठिई सुरो सुहंमारुणाभसुरविमाणे । संखो असंखकम्मं खविउ सिज्झिस्सइ विदेहे ॥ ३७॥ पुक्खलिपमुहाविय सेससावया विहिय सुद्धणुढाणं । अणुहा सुगइसुक्खं कमेण गमिहिंति निवाणं ॥ ३८ ॥ श्रुत्वैवमल्पमपि पुष्कलिनाऽनुचीर्णमीर्याप्रतिक्रमणतः किल धर्मकृत्यम् । सामायिकादि विदधीत ततः प्रभृतं, तत्पूर्वमत्र च पदावनिमार्जनं त्रिः ॥ ३९ ॥ इति ईर्यापथिकीपूर्व त्रिः पदभूमिप्रमार्जने पुष्कलीश्रावकसंबंधः । सप्रपंच प्रोक्तः 'पयभूमिपमजणं च तिक्खुत्तोति सप्तमत्रिकभावार्थः ।। अथ वर्णादित्रयमित्यष्टमं त्रिकं गाथापूर्वार्दैन भाष्यकृद विवृण्वन्नाह वन्नतियं वनथालंबणमालवणं तु पडिमाई। वर्णत्रिकमुच्यते, किमित्याह-वर्णालिंबनानि, तत्र वर्णाः-स्तुतिदंडादिगतान्यक्षराणि, ते च स्फुटं संपदच्छेदसुविसुद्धान्यू. नातिरिक्ता उच्चार्याः, यदवाचि भाष्ये-"थुइदंडाई वन्ना उच्चरियथा फुडा सुपरिसुद्धा । सरवंजणाइभिन्ना सपयच्छेया उचियघोसा ॥१॥ (२३३) अर्थश्च तेषामेवामिधेयः, स यथापरिज्ञानं चिंत्यः, न्यगादि च-"चितेयही संमं तेसि अत्थो जहापरिमाणं । सुन्नहियत्तमिहरहा उत्तमफलसाहगं न भवे ॥२॥ (२३३) आलंबनं तु खयमेव भाष्यकृद् व्याख्यानयति-आलंबनं तु पडिमादित्ति, आलंबनं पुनर्देवान् वंदमानस्य चंद्रनरेंद्रस्येवाश्रयणीयं, किं तत् ?-प्रतिमादि, आदिशन्दात् भावार्हदादिपरिग्रहः, यदभाणि"भावारिहंतपमुहं सरिज्ज आलंबणंपि दंडेस । अहया जिणविंचाई जस्स पुरो बंदणारटूं।श(२३४) चंद्रनरेन्द्रकथा चैवम्-- TIHAR MISHNHINLANISHARIRImamaAITHI MDMINISTRIPURANUPAMAIRATRAPlane ॥१२७॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy