SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri M p in Aradhana Kendra www.kobatirth.org Acharya Shri Kalaharuri Gyanmandir श्रीदे० पाति हार्याणि 170 श्रीधर्म संघाचारविधी ॥१०॥ संपिंड्य तद्पसुखावलोकनाय. रात्रावपि तमोऽपनयनाय च जिनशिरसः पश्चादारत्रितं मावलयायमानं भामण्डलं चिंत्यते ४ा तथा | इंदुमिकै छत्रत्रयोपरिनिर्मापितैः तारतरस्फारभांकारसंभारनिर्भरभरितभुवनोदरविवराः सुरैः सदा श्रीजिनपुरतो वाघमाना मेरयो महादकाः सर्यते ५ । चामरसिंहासनच्छत्रत्रयाणि प्रकटान्येव, एतदर्थमेव मुक्तिपदप्राप्तानामपि भगवतां तीर्थकतां अष्टमहापातिहार्यादिपरिवृत्ताः प्रतिमा निर्माप्यंते, उक्तं च बृहद्भाष्ये-"इय पाडिहेररिद्धी अणनसाहारणा पुरा आसि । केवलियनाणलंमे | तित्थयरपयंमि पत्तस्स ॥१॥ (२२३) जिणरिद्धिदंसणत्थं एवं कारेइ कोइ भत्तिजुओ। पायडियपाडिहेरं देवागमसोहियं बिंबं ॥२।। (२७) मुत्तिपयसंठियाणवि परिवारो पाडिहेरपामुक्खो । पडिमाण निम्मविजइ अवत्थतिगभावणणिमित्तं ॥३॥(८२)भरहेणं निम्मविया अट्ठमहापाडिहेरसंजुत्ता । अट्ठावयंमि सेले पडिमा सिरीरिसहचहमि ॥४॥ उक्तं च महापुरुषग्रंथे श्रीऋषभदेवनिर्वाणोद्देशके-बड्डइरयणं भणियं एत्युत्तुंगे नगंमि थूभसयं । मणिकणयरयणचित्तं कंचणपडिमाइसंपुग्नं ॥१॥ पंचधणूसयमाणा इक्किका | तत्थ पडिम मज्झमि । नाणाविहरयणविभूसियत्ति इक्विक इक्किके ।। २ ॥ अट्ठमहापाडिहेरा पडिमा उसहस्स पढममहथूहे । तत्तो | अणुक्कमेणं केवलिपडिमाउ ठावेइ ॥३॥ तथा-तत्थाइमजिणपडिमा पंचधणूमयसमूसिया रम्मा । अट्ठमहापाडिहेरा णमुत्ति काऊण | नरनाहो॥४॥"त्ति ।। मंत्रिपुत्रदेवदत्तकथा चैवम् • इत्थऽस्थि जंबुदीवे विजये विजियारिचकवालंमि । ससिसोलसमकलाए पडिरूवं भारह खित्तं ॥१॥ लोयाणुभावलठ्ठो संठिय| दबारसारचक्किल्लो। ओसप्पिणिअवसप्पिणीअइदीहरगद्दहल्लिजुओ॥२॥ जणआउयजलभरभरियरित्तदिणरयणिनिविडघडिमालो। जत्थ विणु वारिचारी भमंतससहरतरणिउसहो ॥३॥ कम्मपरिणामकोइंबिएण संसारिजीवजावकए । चुलुहुलु ढालिजंतो कालहट्टो MPUTRITIOnlimit MILAPATI MUMRAHMINARUPHILIPPIRITA MAHILAPAINITA ment ॥१०॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy