________________
Shri
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
s uri Gyanmandir
श्रीदे
चैत्यश्रीधर्म संघाचारविधी
अग्रपूजायां हरिकूट
॥२२५।। ता रयणाउहराया सह नियजणणीई रयणमालाए । गंतुं नमइ मुणिंदं भय एवं कहइ धम्मं ॥२२६॥ “न तत् परस्य संदध्यात् , प्रतिकूलं यदात्मनः । एष संक्षेपतो धर्मः कामादन्यत् प्रवर्तते ॥ २२७॥ किंच-यथा हस्तिपदेऽन्यानि, पदानि पदगामिनाम् । प्रविशंति तथा ह्यत्र, सर्वे धर्माः दयानुगाः ॥२२८|| भीष्मः-चतुर्विधेयं निर्दिष्टा, त्वहिंसा ब्रह्मवेदिमिः । एषकतोऽपि विभ्रष्टा, न भवत्यरिसूदन! ॥२२९॥ यथा सर्वचतुष्पादस्त्रिमिः पादैन तिष्ठति । तथैवेयं महीपाल!,प्रोच्यते कारणैस्विमिः।।२३०॥ चातुर्विध्यं त्वेवं पूर्व च मनसा कृत्वा, तथा वाचा च कर्मणा । न भक्षयेच्च यो मांस, त्रिविधं स विमुच्यते ॥२३१॥ त्रिप्रकार तु निर्दिष्टं, श्रूयते ब्रह्मवादिभिः। मनो वाचि तथाऽऽस्वादे, दोषा ह्येषु प्रतिष्ठिताः ।। २३२॥ रसं च प्रतिजिह्वायाः, प्रज्ञानं ज्ञायते यथा । तथा शाखेषु नियतं, रागो ह्यास्वादतो भवेत् ।। २३३ ॥ तस्मात्यक्त्वा रसास्वादमहिंसाधर्मकाम्यया। वर्जनीयं सदा मांस, हिंसामूलमिदं यतः॥२३४।। न हि मांसं तृणात्काष्टादुपलाद्वाऽपि जायते । हत्वा जंतुं भवेन् मांसं,तस्मादोषोऽस्य भक्षणम् ॥२३५॥ मार्कडेयः-यो हि खादति मांसानि, प्राणिनां जीवितार्थिनाम् । हतानां च मृतानां च, यथा हंता तथैव सः ।। २३६ ॥ कश्चित खादको न स्यान्न तदा घातको भवेत् । घातकः खादकार्थाय, तं घातयति नान्यथा ।। २३७ ॥ अभक्ष्यमेतदिति चेत्, ततो हि विनिवर्त्तते । खादनार्थमतो हिंसा, मृगादीनां न वर्त्तते ।।२३८॥ धनेन क्रायको हंति, उपभोगेन खादकः। घातको वधबंधाम्यामित्येष त्रिविधो वधः ॥२३९।। आहर्ता चानुमंता च, विशसिता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च,घातकाः सर्व एव ते॥२४॥ एवमेषा महाराज!, चतुभिः कारणैः स्मृता । अहिंसाऽतीव निर्दिष्टा, सर्वधर्मार्थसंहिता ॥ २४१॥ सोउमिमं दयरंमं गिहिधम्म गहिय मंसविरई च। जणणीइ जुओ निवई गओ मुणिं नमिय नियनिलए ॥२४२॥ अह कइया वजाउहरायरिसी निम्ममो सरीरेऽवि।
RARIAHINITINUMAN
IMILAL AATMAHARANIMU
For Private And Personal