________________
Shri Mersin Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailas
Gyanmandir
श्रोदे० चैत्यश्रीधर्म०संघा-I
प्रदक्षिणात्रयं
चारविधौ |
॥४३॥
अवच्छल्लं करेइ वंदेड जिणचंदे ॥१५८।। पवयणपभावगपरो तिमिनिसीहीपमुक्खसुयविहिणा । पविसिय चेईहरेसुं अचाउ जिणाण अचेई ॥ १५९ ।। रहजत्तपत्तसोहं अट्टाहियमहिमहणियजणमोहं । सयलंपि नियं रजं कुणइ सुराणपि कयचुज्जं ॥१६०॥ तत्थागयहेमप्पहगुरुणो वयणं सुणेवि कइयावि । पुत्तमि ठविय रज्जं विजयपडायाइसंजुत्तो ।। १६१ ॥ पडिवञ्जई पवज्जं निसेहिउं तिविह सबसावज । अम्भसइ दुविहसिक्ख सो मुणिसीहो भुवणमल्लो॥१६२।। इच्छामिच्छातहकार आवसी तह निसिहिआ आपुस्छ।। |पडिपुच्छ छंदण निमंतणा य उवसंपया दसमा ॥१६३॥ इय सामायारिपरो निसेहिउँ सयलअंतरारिबलं । तो स निसेहियकिरिओ
सिवं गओ सविजयपडाओ ॥१६४|| श्रुत्वेति वृत्तमनिवृत्तवरेण्यपुण्यपण्यापणं भुवनमल्लनरेश्वरस्य । त्रैकाल्यवित्रिजगदीशजिनस्य |गेहे, नैपेधिकीत्रिककृतौ कृतिनो! यतध्वम् ॥१६५।। इति नैषेधिकीत्रये भुवनमल्लनरेश्वरकथा॥
अथ बलानकप्रवेशसमयविहितनषेधिकीत्रयानंतरं जिनदर्शने 'नमो जिनेभ्यः' इति भणित्वा प्रणामं च कृत्वा सर्व हि प्रायेणोत्कृष्ट वस्तु कल्याणकामैर्दक्षिणभाग एव विधेयमित्यात्मनो दक्षिणांगभागे मूलविंबं कुर्वन् ज्ञानादित्रयाराधनार्थ प्रदक्षिणात्रयं करोति, उक्तं च-'तत्तो नमो जिणाणंति भणिय अद्धोणयं पणामं च । काउं पंचगं वा भत्तिभरनिन्भरमणेण ॥ १॥ पूअंगपाणिपरिवारपरिगओ गहिरमहुरघोसेण । पढमाणो जिणगुणगणनिबद्धमंगल्लथुताई ॥२॥ करधरियजोगमुद्दो पए पए पाणिरक्खणाउत्तो । दिजा पयाहिणतिगं एगग्गमणो जिणगुणेसु।।३।। (१)अविय-"मुत्तण जं किंचिवि देवकज्जं, नो अन्नमद्वं तु विचिंतइजा । इत्थीकहं भत्तकहं विवज्जे, देसस्स रनो न कह कहिजा ॥१॥ मंमाणुवेहं न वइज वकं, न जमकंमाणुगयं विरुद्धं । नालीयपेसुनसुकक्कसं था, थोवं हियं धम्मपरं लविजा ।।२।" गिहचेइएसु न घडइ इयरेसुवि जइवि (न कुणइ) कारणवसेण । तहवि न मुंचइ
INSPIRRIMIRMAL
H ARY
Mole
lalithaur
For Private And Personal