SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahin Aradhana Kendra श्रीदे० चै स्यश्रो धर्म० | संघाचारविधौ ॥ ४३ ॥ www.kobafirth.org Acharya Shri Kailash Gyanmandir रयंती || १०९ || मप्पहरायमुओ तत्थ समागच्छिही भुवणमल्लो। जिणनमणत्थं विहिणा काउं निस्सीहियातियगं ॥ ११० ॥ तेण समं रजसुहं माणित्ता पालिउं च गिहिधम्मं । पडिवजिय पवअं लहेसि अयरामरं ठाणं ॥ १११ ॥ अह तीए गिहिधम्मे पडिवने नमि केवलस्स मए । इत्थागएण विहियं विजयपडायत्ति से नामं ।। ११२ ।। अह कुमर ! अञ्ज एसा जाब गया चेइयंमि पूयत्थं । ता कयनिसीहियतिगो जिणनमणत्थं तुमं पत्तो ॥ ११३ ॥ निस्सीहियं कुणतं तं दद् इमा सुरीहिं भणियत्ति । जो केवलिणा कहिओ धुवं इमो भुवणमल्लो सो ॥ ११४ ॥ अह ताहिं वाविपमुहं काउ पर्वचं तुमं इहाणीओ । ता तीइ पाणिगहणेण कुणसु मह पत्थणं सहलं ।। ११५ ॥ कुमरो भणइ पमाणं आएसो नवरि गम्मउ वणम्मि । मे विरहिओ परियणो दुहेण गमिही खर्णपि जओ ॥ ११६ ॥ आरोविउं विमाणे कुमरं सिविरंमि नेह जा असुरो । ता सहसा उज्जोअं ददद्धं सचिवाइणो विंति ॥ ११७ ॥ भो किंपि समे इणं हरिओ जेण कुमरो तओ खोहं । चइय हवह सजा साहसस्स दवोऽवि नहु किंपि ॥ ११८ ॥ यतः- “सत्त्वकतानमनसां, स्फूर्ज दूर्जखितेजसाम् । दैवोऽपि शंकते तेषां किं पुनर्मानवो जनः ।। ११९ ।। " इय ते हुति सुतित्ति ताव अमरगिरं । सत्तप्पहाण अवितहऽमिहाण जय सिरिभ्रुवणमल्ल तुमं ।। १२० ।। परउवयारपरायणपुरिसेनुं तुज्झ दिञ्जए लेहा । पसुमितस्तव कजे गणेसि पाणे तिणसमाणे ॥ १२१ ॥ इय मुणिय जायहरिसा ते ओयरिडं विमाणओ कुमरं । पणमंति तयं असुरं देवीसहियं च तुट्ठमणा ॥ १२२ ॥ तो सो असुरो हिट्ठो कुमरेण विवाहए तयं धूयं । सप्पणयं भणइ तहा वच्छे ! सुण मज्झ वयणमिणं ॥ १२३ ॥ निर्व्याजा दयिते ननांदृषु नता श्वश्रूषु नम्रा भवेः, स्निग्धा बन्धुषु वत्सला | परिजने स्मेरा सपत्नीष्वपि । पत्युर्मित्रजने सनर्मवचना खिन्ना च तदूद्वेषिषु, स्त्रीणां संवननं नतभ्रु ! तदिदं For Private And Personal नैषेधिक्यां भुवनमल्लः ॥ ४३ ।
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy