________________
Shri M
.Aradhana Kendra
www.kabatirth.org
Acharya Sheik
Gyarmansit
1A
बृहद् विष यानुक्रमः
श्रीदे०
सागरे रत्नपातः, द्रव्यभावार्चनस्वरूपं, विमलपुत्रदेशना, | विद्यापहारः वीतशोकपुरं, वैजयन्तसत्यश्रियौ, संजयन्तचैत्यश्री- विचित्रवेगाराधना, शोकनिवारणं, चित्रवेगमुनिप्रतिमा, जयन्ती, स्वयंभूर्जिनः, उपदेशः, आवश्यकायुक्तो बलिधर्म संघा- बहिःपूजा, वार्षिकोत्सवः, वसुदेवेनोद्घाटनं, युगादिदेव- | विधिः, जयन्तस्य धरणेन्द्रता, संजयन्तस्य जिनकल्प. चारवियौ । स्तुतिः, कपाटार्चनं
परिकर्मः, केवलं, सिंहपुरं, सिंहसेनः,रामकृष्णा, सुबुद्धिः निर्माल्यलक्षणं
५४ सचिवः, श्रीभूतिः पुरोहितः, भव्यमित्रसार्थवाहः,न्यासाप्रणामत्रिकस्वरूपं, (९ गाथा प्र०) विजयदेवकथा, राज- | र्पणं, पोतभङ्गः, नकुलानर्पणं, प्रवज्याविचारः, व्याघ्रया धानी,प्रासादावतंसकादिस्वरूपं,प्रतिमायाःमानं स्वरूपश्च, भक्षणं, सिंहचन्द्रकुमारः, अगन्धनदासः, हीमत्युपदेशः, पुस्तकरत्नं, पूजाविधिः, चित्रस्तुतिचतुष्क, सकथिपूजा ६१ रामकृष्णाकेवल्युपदेशः, कोशलायां मृगः, मदिरा प्रिया, पूजात्रिक (९ गाथा)
६१ वारुणी दुहिता, नैवेद्यकरणं,दानं, पच्छन्नार्पणास्त्रीत्वं,वापुष्पस्योपलक्षणता, मूलबिंबत्वसिद्धिः, मृत्तिकाप्रतिमायाः रुण्याः पूर्णचन्द्रत्वं,मदिरायाःहीमतीत्वं,अशनिवेगो हस्ती, पुष्पादिपूजा, अशनादिना बलिः, प्रदीपारात्रिकसिद्धिः, सिंहस्य हस्तित्वं, पुरोहितस्य वृषधरत्वं, मुत्यूपसर्गः जाश्रावकाणां कायोत्सर्गस्तुत्यादिसिद्धिः, बलीप्रदीपपूजासि- तिस्मरणं, सिंहचंद्रोपदेशः, गजस्य धर्मिता, सर्पदंशः द्धिः, यथाच्छंदकल्पनानिषेधः, मृगब्राह्मणकथा, गगन- आराधना, शुक्रे देवः, सर्पः पञ्चम्यां, सिंहचंद्रः ग्रैवेयके, वल्लभ, विद्युदंष्ट्रः, प्रतिमाप्रतिपन्नापहारः धरणेन्द्ररोषः, पूर्णचंद्रस्य श्राद्धता, नित्यालोके यशोधरा, जिनस्तुति
HINADHISUCHHMIS HORORSHANILITIA AURANIPATNA BHAIRA HINDI
॥
१
॥
For Private And Personal