________________
Shri Mahavign
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
a
श्रीदे०
बृहद् विषयानुक्रमः
चैत्य श्रीधर्म संघाचारविधौ
mNRIPARImaAIIANA MAITIHIRAINMENT
Pallu TIMILAIMIRMIRITAINMilinealth
सासादृष्टान्तः, चंपायामनङ्गसेनः, स्त्रीणां पञ्चशती, दर्पत्रिकदशकाऽक्षरार्थः (६-७ गाथे) | णेन घातः, प्रथमा द्विजसुतः, सुवर्णकारो भगिनी, सप- नषेधिकीत्रिकस्थानम् , भुवनमल्लनरेन्द्रकथा, नगरीनृपकु
ल्या घातः, विषयनिन्दा, मृगावत्यादिदीक्षा, कौशाम्ब्या- मारवर्णनम् करभागमनं,रत्नमालायै गमनं,सिद्धार्थपुरनृपामुदयनः
२५ गमः, मूर्छा, अभयघोषदेशना, मदनरेखाया मूलदेवत्वं, पूर्वधरधर्मघोषं यावत्परंपरा
रत्नसारस्य भुवनमल्लत्वं, गुर्वनुशास्तिः,वरुणातीरे ऋषभइष्टिकादृष्टान्तोपनयनं
२५ भवनं, वानरमाया, अमितगत्यसुरः, सुमतिकेवलिदेशना, चैत्यवंदनायाः मूलत्वं
कृतमंगलायां धनश्रेष्ठिसुता जयसुन्दरी, नैषेधिकीभङ्गः, चतुर्विंशतिद्वाराणि चतुःसप्तत्यधिकसहस्रद्वयं स्थानानि च व्याघ्रयौ, नरके भ्रातृजाया शूरसुता, ननान्दा दुहिता, (२ तः ५ गाथाः)
२६ योगिनयनं, देवार्चनादिफलम् , पश्चादानयनं, वधूधर्माः, क्षमाश्रमणादिपदसंख्यानुक्तिः
२८ विजयपताकायाः रत्नमालायाश्च विवाहः, स्वयंवामण्डपः नामस्तवादिषु संपदसंगतिः
२८ गोलकपातेन वेधक्रमः, आस्थाने धर्मचर्चा, क्षुलकोक्तं चूलिकास्तुतिसिद्धिः
३० गोलकद्वयं, श्रावकधर्मः, दीक्षा, सामाचारीतत्परत्वम् नमस्कारस्तुतिस्तोत्रभेदः
३२ प्रदक्षिणासिद्धिः हरिकूटपर्वतसम्बन्धः, चित्रविचित्रवेगौ, आशातनासंख्याविचारः
३२ विमळगुप्तोपदेशः,भृतककथा,देवतुष्टिः, चिन्तामणिप्राप्तिः,
NEUTAINEMATIREILINDRAKALINITITMERAMINALILMPIEDAINIRA
For Private And Personal
॥॥१०॥