SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Marain Aradhana Kendra श्रीदे० चैत्यश्रीधर्म० संघा चारविधौ 11 2011 www.kobatirth.org Acharya Shri Kailasaruri Gyanmandir तव्यं पुनः ऋद्धिप्राप्तानृद्धिप्राश्राद्धानधिकृत्य विशेषतः चेत्यादिप्रवेशविध्यभिधायकं द्वितीयमभिगमद्वारं- 'अहिगमपणगं ति | अभिगमानां - चैत्यादिप्रवेशे विधिविशेषाणां पंचकमभिगमपंचकं, भणिष्यति च - 'सच्चित्तदव उज्झणे' त्यादि२, प्रविश्य जिनगृहे विहितयथोचितनैषेधिक्यादिकारणैर्नरनारीगणैर्भावपूजादिविधित्सया स्वस्वोचिता दिग् ज्ञेयेति तृतीयं दिग्द्वारं 'दुदिसि' ति | द्वे - वामनदक्षिणलक्षणे दिशौ -काष्ठे क्रमतः स्त्रीपुंसयोर्योग्यतया वंदनामधिकृत्य समाहृते वर्णिते वा यत्र तद् द्विदिग्, अभिधास्यति 'वंदति जिणे दाहिणेत्यादि३, अत्र वामेतरदिकस्यैव तैर्जिनात् कियद्दूरे वंदना विधेया इति दिगनंतरं चतुर्थमवग्रहद्वारं 'तिहुग्गहत्ति, त्रिधा - जघन्य मध्यमोत्कृष्टभेदात् त्रिप्रकारोऽवग्रहो - मूलबिंबवंदनास्थानाभ्यंतरालभूभागरूपः, गदिष्यति च - 'नवकरजहन्ने' त्यादि४, उक्तरूपावग्रहस्थैश्च कियद्भेदा वंदना कार्येति तद्भेदविधये चैत्यवंदनाद्वारं 'तिहा उ वंदणय'त्ति, त्रिधा - जघन्यादिभेदात् त्रिभेदा, केत्याह-वंदनेति, 'भामा सत्यभामे'ति न्यायाचैत्यवंदना पूर्वोत्कृष्टशब्दार्था, प्रतिपादयिष्यति च- 'नवकारेण जहनेत्यादि, तुशब्दो विशेषणार्थः, तेन ग्रंथांतरप्रसिद्धजघन्यादिभेदान्नवधापि, एवमवग्रहोऽपि शास्त्रांतरोक्तो द्वादशधाऽवसातव्यः, एतच्चोपरिष्टाद्दर्शयिष्यते५, चैत्यवंदना च प्रायः प्रणिपातपूर्वेति तत्स्वरूपनिरूपकं पष्ठं प्रणिपातद्वारं 'पणिवाय'त्ति, प्रणिपात:प्रणामः, स चोत्कृष्टतः पंचांगो ज्ञातव्यो, नाष्टांगः, तस्य प्रवचनेऽप्रसिद्धत्वात, अध्येष्यति च 'पणिवाओ पंचंगो' इत्यादि६, कृतप्रणिपातैश्च प्रथमतो नमस्कारा भणनीयाः, अतः सप्तमं नमस्कारद्वारे 'नमुकार'ति, नमस्कारा- जिनगुणोत्कीर्तनपरा वचनपद्धतयः, मंगलवृत्तानीतियावत्, ते चात्रोत्कृष्टतः पुरुषानाश्रित्याष्टोत्तरशतं ज्ञेयं, निरूपयिष्यति च 'सुमहत्थ नमुक्कारे' त्यादि, नमस्कावर्णात्मक इति वर्णसंख्याद्वारमष्टमं 'वण्णे'त्यादि, यद्वा सर्वमप्यनुष्ठान महीनातिरिक्ताश्वरं करणीयं विपरीते दोषसंभवात्, For Private And Personal चैत्यबन्दनाद्वाराणि ॥। २७ ॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy