SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri M A Aradhana Kendra www.kobatirth.org Acharya Sivi Kailasegarsi Gyanmandir श्रीदे० चत्यश्रीधर्म संघाचारविधौ परंपरायां मृगावतीकथा ॥२२॥ | महासत्ता अदिट्ठपियसंगमा दिक्ख।।८७॥ अणवरयमरणरणरणयभीसणं पिच्छिऊण संसारं । मुकं विसं व विसमं विसयसुहं जेहि ताण |D नमो ।।८८॥ जइ कहमवि मह पुण्णोदएण इह इज सिरिमहावीरो। गिण्हामि मुक्खपञ्चक्खसक्खिणिं ता अहं दिक्खं ।।८९।। को | | सो वरिसो मासो पक्खो दिवसो तिही सुनक्खत्तं । पहरो य मुहुत्तो हुन्ज जंमि दिक्खं गहिस्सामि ? ॥९०॥ एवं सुस्सावयजणउचियमणोहरमणोरहरहेसु । आरुहमाणा सा गमइ धम्ममाणेण निसिसेसं ॥९॥ आवइगोवि न चएइ जो रई लहइ अयलमुदयं सो । अचिरेणंति भणंतोब उग्गओ अह रखी झत्ति ॥९२॥ अह मारि१ वेर२ विग्गह३ कुबुद्धि४ दुभिक्ख५ रोग६ ईईओ७ । उवसामंतो भयवं सपायजोअणसयंतरए ॥९२॥ चंदुवयारुजाणे पत्तो देहाणुमग्गलग्गेण । भामंडलेण रविणा अणुगम्मतोब दिणउदए ।।९४॥ नाऊण समोसरियं जिणं बहिं तो मियाबई गंतुं । बंदिय जिणं निविट्ठा पजोयनिवो उ इय थुणइ ।। ९५ ॥ जयश्रीसर्वासद्धार्थ !, सिद्धार्थनृपनंदन! । सुमेरुधीरगंभीर!, महावीरजिनेश्वर ! ।। ९६॥ योऽप्रमेयप्रमाणोऽपि, सप्तहस्तप्रमो मतः । पूर्णेन्दुवर्ण्यवर्णोऽपि, स्वर्णवर्णः सुवर्णकः । ९७।। सदृशं कौशिक शके, सर्पे च क्रमसंस्कृशि । पीयूषवृष्टिसृष्ट्या यं, दृष्ट्या दिष्ट्या | विदुर्बुधाः ॥९८॥ विष्टपत्रितयोत्संगरंगदुत्तुंगकीर्तिना। सनाथं येन नाथेन, विश्वं विश्वंभरातलम् ॥९९॥ यमै चक्रे नमः सेवाहेवाकोत्सुकमानसैः। वीराय गतवैराय, मामामुरेश्वरैः ॥१००|| यस्माद्विषादयो दोषाः, क्षिप्रं क्षीणाः क्षमाखनेः। दोषापूषमयूखेभ्य, इह हर्यक्षलक्षणात् ॥१०१।। यद्देहधुतिसन्दोहे, संदेहितवपुर्दधौ। रविः खद्योतपोतद्युत्याडंबरविडंबनाम् ॥१०२।। भविनां यत्र चित्तस्थे, स्यु/श्रीवृद्धिसिद्धयः । तं वर्धमानमानौति, त्वां वर्धमानभावनः ॥१०३॥ इति यस्तव स्तवं पठति वीरजिनचंद्र ! जातरोमांचः । सोलत्यपवर्गमखर्वगर्वसर्वारिवजयी ॥१०॥" तो मिलियाए सहाए जोयणपरिमाणभूनिविट्ठाए । ॥२२॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy