SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ विषयाः हरिहरपितामहः सूर्यहरिहरपितामहः चन्द्राङ्कपितामहः चण्डभैरवः विरूपाक्षः त्र्यम्बका हरिहरमूर्तिः लिङ्गानिधातुलिङ्गमानम् धातुलिङ्गनामानि धातुलिने विशेषः रवलिङ्गम् दारवलिङ्गमानम् दारवलिङ्गनामानि लिङ्गोचितवृक्षाः वृक्षाणां लक्षणोद्धारः लिङ्गोचितगृहाणि शैललिङ्गमानम् शैललिङ्गनामानि प्रासादमानेन लिङ्गमानम् गर्भगेहमानेन लिङ्गमानम् लिङ्गविस्तारः लिङ्गस्य ब्रह्मादिभागाः नागरलिङ्गानि द्राविडलिङ्गानि वेशरलिङ्गानि लिङ्गप्रासादोचितनक्षत्रानयनम् तस्कराधेशानयनम् धनर्ण-योन्यानयनम् घारानयनम् पत्राङ्काः | विषयाः पत्राङ्का: १०२ तिथ्यानयनम् १०३ प्रशस्तचिह्नम् लिङ्ग रेखाकरणम् लिङ्गशिरोवर्तनम् दुष्टलिङ्गलक्षणम् स्फाटिकलिङ्गमानम् बाणलिङ्गोत्पत्तिस्थानानि बाणलिङ्गपरीक्षा वर्णबाणलिङ्गानि स्थानविशेषोत्पन्नपाषाणस्यापि पूज्यत्वम् ,, यथातथाऽवस्थितस्यापि बाणस्य प्राशस्त्यम् ,, भोगदवाणलक्षणम् सर्वावस्थास्वपि बाणस्य पूज्यत्वम् बाणस्थापनप्रशंसा एकालादिबाणमाहात्म्यम् ... शिवतीर्थोदकलक्षणम् | शिवतीर्थोदकस्य पुण्यजनकत्वम् शिवतीर्थोदकलङ्घने प्रत्यवायः प्रदक्षिणनियमः जैनदेवालये विशेषः प्रणालदिनियमः | पिण्डिकालक्षणम् तस्याः स्वजातिकर्तव्यत्वम् । मतान्तरम् पीठानां सन्धिस्थानम् नालमध्ये कर्णसन्धेनिषेधः । प्रणालभागकथनम् मेखला ११० खातविधानम् ११८ | पीठम् १२४ For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy