SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवतामूर्तिप्रकरणस्य विषयानुक्रमणी विषयाः पत्राङ्कोः विषयाः १। शिलापरीक्षाप्रतिमाप्रमाणगुणदोषा बहिरर्चनीयप्रतिमापरिमाणम् ... द्भुताधिकाराख्ये प्रथमाध्याये [ १-३५] | तत्र विशेषः देवगृहभित्त्यादिनिर्णयः ... मङ्गलाचरणम् गर्भगृहमानेन ज्येष्ठादिप्रतिमाशिलापरीक्षा कथनम् शिलाभेदेन कर्मभेदः शिलास्थितिक्रमेण प्रतिमा बहिरायतनस्थाप्या देवताः ... शिरोविधानम् अशुभप्रतिमालक्षणम् आकृतितो ग्राह्यशिलाकथनम् ... शुभप्रतिमालक्षणम् त्याज्य-शिलाकथनम् अद्भुतम् वर्णतो ग्रायशिलाकथनम् ... दिव्याद्भुतम् आन्तरिक्षाद्भुतम् शिलाधाहरणक्षणः भौमाद्भुतम् प्रासादमानेनोद्धस्थज्येष्ठप्रतिमा एषां शान्तिनिवानिवर्त्यत्वलक्षणम् विकल्पः अस्थप्रतिमाया मध्यमाधम देवोत्पाते राज्ञो विशेषः भेदकथनम् ... लिङ्गादिङ्ककृतं तत्फलञ्च आसनस्थोत्तमप्रतिमापरिमाणम् ... तत्र विशेषः आसनस्थमध्यमाधमप्रतिमा अर्चाङ्ककृतं तत्फलञ्च परिमाणम् ... अन्यानि वैकृत्तानि द्वारमानेन ज्येष्ठप्रतिमापरिमाणम्... उत्पातविशेषस्य प्राणिविशेषे मध्यमप्रतिमापरिमाणम् फलदायकत्वम् कनिष्ठप्रतिमापरिमाणम् उत्पातानां फलकालः गृहपूज्यायाः प्रतिमायाः परिमाणम् एतेषां शान्तिः देषगृहोचितप्रतिमापरिमाणम् ... , शान्तिफलम् For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy