SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयोऽध्यायः तन्नाभिपङ्कजे धाता ( श्रीभूमिवशिरोन्थिगे? )। निध्यस्त्रादिस्वरूपाणि पार्श्वयोर्मधुकैटभौ ॥ ३० ॥ इति जलशयनः। अथ शालिग्रामपरीक्षा [पूज्यशिलालक्षणम् ] नागभोगसमाकारा शिला सूक्ष्मा च या भवेत् । पूजनीया प्रयत्नेन स्थिरा स्निग्धा सुवर्तुला ॥ ३१ ॥ तत्राप्यामलकीमानात् सूक्ष्मा चातीव या भवेत् । तस्यामेव सदा कृष्णः श्रिया सह वसत्यसौ ॥ ३२ ॥ यथा यथा शिला सूक्ष्मा तथा तथा महत् फलम् । तस्मात्तां पूजयेन्नित्यं धर्मकामार्थमुक्तये ॥ ३३ ॥ [त्याज्यशिलालक्षणम् ] कपिला कर्बुरा भना सूक्ष्मा(१)छिनाकुला च या। रेखाकुलाऽस्थिरा स्थूला बहुचक्रेकचक्रिका ॥ ३४ ॥ बृहन्मुखी बृहच्चका बद्धचक्रा च या पुनः । (२)बद्धचक्राऽथ वा स्याद् भिन्नचक्रा त्वधोमुखी ॥ ३५॥ दग्धा सुरक्ता चापूज्या भीषणा पङ्क्तिचक्रिका । पूजयेद् यः प्रमादेन दुःखमेव लभेत् सदा ॥ ३६ ॥ [तत्र मतान्तरम् ] खण्डिता स्फुटिता भिन्ना पार्श्वभिन्ना प्रभेदिता । शालिग्रामसमुद्भूता शिला दोषावहा नहि ॥ ३७॥ [ वर्णभेदात् फलविशेषकथनम् ] स्निग्धा सिद्धिकरी मुद्रा कृष्णा कीर्तिप्रदायका। पाण्डुरा पापदहना (३)पिता पुत्रप्रदायका ॥ ३८ ॥ नीला दिशति (४)लक्ष्मी च रक्तभोगप्रदायिनी । [चक्रविशेषे वर्णभेदः ] कपिलं नारसिंहञ्च वामनं (५)चातसन्निभम् ॥ ३९ ॥ (१) 'छिद्राकुला' इति स्यात् । 'स्थिनाकुला' इति वा कथञ्चित् सङ्गच्छत एव । (२) 'लग्नचक्राऽथ वा या स्याद्' इति स्यात् । (३) 'पीता' इति स्यात् । (४) 'लक्ष्मी च रक्ता' इति स्यात् । (५) 'पीतसन्निभम्' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy